Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम्

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् अभ्यासः यहाँ ध्यातव्य है कि प्रत्येक चित्र के साथ दी गयी मञ्जूषा में प्रदत्त पद छात्रों की सहायता के लिए हैं, किंतु उनका प्रयोग अनिवार्य नहीं है। छात्र स्वेच्छा से भी वाक्य संरचना कर सकते हैं। प्रश्न … Read more

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम्

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम् Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम् अभ्यासः (क) अनौपचारिकम् पत्रम् अभ्यासः-योगदिवसे भूयमाने कार्यक्रमे भगिन्याः सहभागित्व वर्णयन् एक पत्र लिखत।उत्तर:चण्डीगढ़म्10/07/20xx प्रिये भगिनि!सप्रेम नमो नमःआशास्ति यत् त्वं तत्र पूर्णतया कुशलिनी भविष्यसि। इदं श्रुत्वा मम मनसि आनन्दो जातः यत् भवती योगदिवसे पटेल चतुष्पथे नवदिल्याम् एकविंशतिमायां तारिकायां … Read more

NCERT Solutions for class 9 Chapter 1 अपठितावबोधनम्

Abhyasvan Bhav Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम् Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम् अभ्यासः I. अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त। गोदावरीतीरे विशाल: शाल्मलीतरुः आसीत्। तत्र पक्षिणः निवसन्ति स्म। अथ कदाचित् रात्रौ कश्चिद् व्याधः तत्र तण्डुलान् विकीर्य जालं च विस्तीर्य प्रच्छन्नो भूत्वा स्थितश्य। प्रात:काले चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशे तान् … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम् Shemushi Sanskrit Class 9 Solutions Chapter 12 वाडमनःप्राणस्वरूपम् अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?उत्तर:श्वेतकेतुः सर्वप्रथमम् आरुणिं मनसः स्वरूपस्य विषये पृच्छति। (ख) आरुणिः प्राणस्वरूपं कथं निरूपयति।उत्तर:आरुणिः प्राणस्वरूपविषये कथयति ‘पीतानाम् अपां योऽणिष्ठः स प्राणः इति। (ग) मानवानां चेतांसि कीदृशानि … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् Shemushi Sanskrit Class 9 Solutions Chapter 11 पर्यावरणम् अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत- (क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?उत्तर:पृथिवी, जलं, तेजो, वायुकाशश्चेति प्रकृत्या प्रमुखतत्त्वानि सन्ति। (ख) स्वार्थान्धः मानवः किं करोति?उत्तर:स्वार्थान्धः मानवः पर्यावरणं नाशयति। (ग) पर्यावरणे विकृते जाते किं भवति?उत्तर:पर्यावरणे विकृते जाते विविधाः रोगाः भीषणसमस्याश्च जायन्ते। … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम् Shemushi Sanskrit Class 9 Solutions Chapter 10 जटायोः शौर्यम् अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) “जटायो! पश्य” इति का वदति?उत्तर:“जटायो! पश्य” इति सीता वदति। (ख) जटायुः रावणं किं कथयति?उत्तर:जटायु रावणम् अकथयत्-“परदाराभिमर्शनात् नीचां मतिं निवर्तय। चीरः तत् न समाचरेत् यत् परः अस्य विगर्हयेत्।।” (ग) … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः Shemushi Sanskrit Class 9 Solutions Chapter 9 सिकतासेतुः अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?उत्तर:अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितः अभवत्। (ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?उत्तर:तपोदत्तः तपश्चर्यया विद्यां प्राप्तुं प्रवृत्तोऽभवत्। (ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत्?उत्तर:पुरुषमेकं सिकताभि सेतुनिर्माणप्रयासं कुर्वाणं … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला Shemushi Sanskrit Class 9 Solutions Chapter 8 लौहतुला अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत् ?उत्तर:देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् ‘यत्र स्ववीर्यतः भोगाः भुक्ताः तस्मिन स्थाने यः विभवहीनः वसेत् सः पुरुषाधमः’ । (ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?उत्तर:स्वतुला याचमानं जीर्णधनं … Read more

NCERT Solutions Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् Shemushi Sanskrit Class 9 Solutions Chapter 7 प्रत्यभिज्ञानम् अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (क) भटः कस्य ग्रहणम् अकरोत्?उत्तर:भटः सौभद्रस्य ग्रहणम् अकरोत्। (ख) अभिमन्युः कथं गृहीतः आसीत् ?उत्तर:अशस्त्रः वञ्चयित्वा गृहीतः। (ग) भीमसेनेन बृहन्नलया च पृष्टः अभिमन्युः किमर्थम् उत्तरं न ददाति?उत्तर:भीमसेनेन बृहन्नलया च पृष्टः अभिमन्युः … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः Shemushi Sanskrit Class 9 Solutions Chapter 6 भ्रान्तो बालः अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत(क) बालः कदा क्रीडितुं निर्जगाम?उत्तर:बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम। (ख) बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः?उत्तर:बालस्य मित्राणि विद्यालयगमनार्थ त्वरमाणा बभूवुः। (ग) मधुकरः बालकस्य आह्वानं केन कारणेन न अमन्यत?उत्तर:मधुकरः बालकस्य आह्वानं न … Read more

RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.in Rupal Rana: The Inspiring Journey to UPSC AIR 26 with Family Support GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.in Rupal Rana: The Inspiring Journey to UPSC AIR 26 with Family Support GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.in Rupal Rana: The Inspiring Journey to UPSC AIR 26 with Family Support GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.in Rupal Rana: The Inspiring Journey to UPSC AIR 26 with Family Support GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.in Rupal Rana: The Inspiring Journey to UPSC AIR 26 with Family Support GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.in Rupal Rana: The Inspiring Journey to UPSC AIR 26 with Family Support GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.in Rupal Rana: The Inspiring Journey to UPSC AIR 26 with Family Support GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.in Rupal Rana: The Inspiring Journey to UPSC AIR 26 with Family Support GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.in Rupal Rana: The Inspiring Journey to UPSC AIR 26 with Family Support GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.in Rupal Rana: The Inspiring Journey to UPSC AIR 26 with Family Support GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link