Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम्

0
(0)

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम्

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम्

अभ्यासः

यहाँ ध्यातव्य है कि प्रत्येक चित्र के साथ दी गयी मञ्जूषा में प्रदत्त पद छात्रों की सहायता के लिए हैं, किंतु उनका प्रयोग अनिवार्य नहीं है। छात्र स्वेच्छा से भी वाक्य संरचना कर सकते हैं।

प्रश्न 1.
अधोलिखितं

चित्रं वर्णयन् संस्कृतने पञ्चवाक्यानि लिखत –
मञ्जूषा – उद्यानम्, बालः, खेलतः, द्वौ, बाला करोति, पश्यति, वृक्षः, चित्रम्, रचयति, उपविशति, दोलायाम्, पादकन्दुकम्
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 1

उत्तर:

  1. इदम् उद्यानस्थ चित्रम् अस्ति।
  2. अत्र द्वौ वृक्षौ स्तः।
  3. उद्याने द्वौ बालौ दोलायां दोलायतः।
  4. त्रयः बालकाः पादकन्दुकं क्रीडन्ति।
  5. एका च बालिका चित्रं रचयति।

प्रश्न 2.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – खेलन्ति, क्रीडाङ्गणे, वृक्षाः, बालाः, फुटबॉलक्रीडा, पश्यन्ति, गृहम्
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 2
उत्तर:

  1. इदं चित्रम् क्रीडाङ्गणस्य अस्ति।
  2. तत्र अनेके वृक्षाः सन्ति।
  3. क्रीडाङ्गणे एकं गृहम् अपि अस्ति।
  4. तत्र षट् बालाः फुटबॉलक्रीडां क्रीडन्ति।
  5. तान् माता-पिता द्वौ बालौ च पश्चन्ति।

प्रश्न 3.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – धावन्ति, प्रसन्नाः, सन्ति, हस्तौ, मेलयित्वा, कन्या, वेशभूषां, धारयन्ति, अस्ति, हसन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 3
उत्तर:

  1. इदं चित्रम् वस्त्रविपणेः अस्ति।
  2. अत्र अनेकानि वस्त्राणि सज्जितानि सन्ति।
  3. स्व कन्याः कन्याभ्यः मेलयित्वा पितरौ प्रसन्नौ स्तः।
  4. तत्र अनेकानि सुन्दराणि वस्त्राणि विक्रयितुं सन्ति।
  5. बालाः परस्परं मिलित्वा हसन्ति।

प्रश्न 4.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – बालः, पश्यत्:, बालः, वृक्षः, हरितः, पुष्पे, पादपाः, पत्राणि, पश्यन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 4
उत्तर:

  1. इदं चित्रम् उपवनस्यः अस्ति।
  2. उपवने अनेके पादपाः वृक्षाः च सन्ति।
  3. द्वौ बालौ तत्र व्यायाम कुरुतः।
  4. दोलायां तिष्ठन्तौ द्वौ बालौ तौ पश्यतः।
  5. आकाशे अनेके खगाः उड्डयन्ति।

प्रश्न 5.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – शाकविक्रेता, कोलाहलः, समूहः, आकारयन्ति, कदली, आलुकम्, पलाण्डु, गुञ्जनम्, प्रयच्छन्ति, विक्रीणन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 5
उत्तर:

  1. इदं चित्रम् शाक आपणस्य अस्ति।
  2. अत्र अनेकानि शाकानि विक्रयितुम् आगतानि सन्ति।
  3. आपणे अनेकानि फलानि अपि सन्ति।
  4. जनान् शाकविक्रेता समूहाः आकारयन्ति।
  5. अनेके जनाः शाकानि फलानि च क्रीणन्ति।

प्रश्न 6.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – महाभारतम्, श्रीकृष्णः, अर्जुनाय, युद्धसमये, उपदेशान्, मोहात्, ददाति, कर्तव्यपालनम्, युद्धाय, सन्नद्धः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 6
उत्तर:

  1. इदं चित्रम् महाभारत युद्ध समयस्य अस्ति।
  2. अत्र श्रीकृष्णः अर्जुस्य कर्तव्यपालनस्य उपदेशं यच्छति।
  3. अर्जुनः मोहग्रस्तः भूत्वा श्रीकृष्णस्य पादयोः पतति।
  4. चित्रे द्वयोः पक्षयोः सेनाः तिष्ठन्ति।
  5. सेनायाः सैनिकाः युद्धाय सन्नद्धाः सन्ति।

प्रश्न 7.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – मुस्लिमधर्मावलम्बिनः, पालयन्ति, सेवई, इति मिष्टान्नम्, नूतनवस्त्राणि, वर्धापनानि, आलिङ्गनं, धार्मिकं सौहार्दम्, उत्सवः, मानयन्ति, उपासनागृहम्
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 7
उत्तर:

  1. इदं चित्रम् मुस्लिम धर्मिणाम् ईदपर्वणः अस्ति।
  2. अत्र मुस्लिम धर्मावलम्बिनः परस्परम् आलिङ्गन दुर्वन्ति।
  3. सर्वे जनाः नूतनवस्त्राणि धारिताः सन्ति।
  4. ते परस्परं उपासनागृहं गत्वा उपासना कुर्वन्ति।
  5. जनाः आस्मिन् दिवसे ‘सेवई’ इति मिष्टान्न खादन्ति।

प्रश्न 8.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – ईसामसीहः, जन्म, दिसम्बरमासस्य, केक इत्याख्यं मिष्टान्नम्, नूतनवस्त्राणि, गिरिजागृहम्, उपासनापद्धतिः, शैत्यम्, सिक्थवर्तिका, सान्ताक्लॉज इति, उपहारणि, वाञ्छन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 8
उत्तर:

  1. इदं चित्रम् क्रिसमस पर्वणः अस्ति।
  2. अत्र सांताक्लॉज इति नाम पुरुषः बालान् उपहारं यच्छति।
  3. इदं पर्व दिसम्बर मासस्य पञ्चविंशाति पारिकायां मान्यते।
  4. ख्रीस्त जनाः गिरिजागृहम् गत्वा समवेतस्वरैः प्रार्थनां कुर्वन्ति।
  5. ते ईसामसीह महापुरुषस्य जन्म दिवस उपलक्ष्ये इदं पर्व मानयन्ति।

प्रश्न 9.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – चलचित्रम्, जनाः, सम्मर्दः, चलचित्रपटः, उत्सुकाः, चिकिटम्, खाद्यसामग्री, मध्यान्तरः, भारतम्, पश्यन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 9
उत्तर:

  1. इदं चित्र चलचित्रगृहस्य अस्ति।
  2. अनेके जनाः अत्र दृश्यन्ते।
  3. तत्र चलचित्रपटः अस्ति।
  4. जनाः चिकिटम् क्रीत्वा चित्रपटम् पश्यन्ति।
  5. तत्र जनाः मध्यान्तरे खाद्यसामग्रीम् अपि खादन्ति।

प्रश्न 10.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – भारतद्वारम्, सैनिकाः, गणतंत्रदिवसः, पथसंचलनम्, ध्वजोत्तोलनम, भवित, राष्ट्रियपर्व, अवकाशः जनसम्मर्द, सैनिकाः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 10
उत्तर:

  1. इदं चित्रं गणतन्त्र दिवसस्य अस्ति।
  2. गणतन्त्र दिवस समारोहः सम्पूर्ण देशे मान्यते।
  3. परं सः दिल्ली नगरे प्रमुखरूपेण भारत द्वारे आयोज्यते।
  4. आस्मिन् देशस्य सैनिकाः, छात्राः पुरस्कारप्राप्ताः बालकाश्च पथसंचलनं कुर्वन्ति।
  5. राष्ट्रपतिः तत्र ध्वजोत्तोलनम् करोति।

How useful was this post?

Click on a star to rate it!

Average rating 0 / 5. Vote count: 0

No votes so far! Be the first to rate this post.

Leave a Comment

RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.in Rupal Rana: The Inspiring Journey to UPSC AIR 26 with Family Support GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link