NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम् Shemushi Sanskrit Class 9 Solutions Chapter 5 सूक्तिमौक्तिकम् अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?उत्तर:यत्नेन वृत्तं रक्षेत्। (ख) अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?उत्तर:अस्माभिः आत्मनः प्रतिकूलम् आचरणं न कर्तव्यम्। (ग) जन्तवः केन विधिना तुष्यन्ति?उत्तर:जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति। (घ) … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः Shemushi Sanskrit Class 9 Solutions Chapter 4 कल्पतरूः Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत – (क) जीमूतवाहनः कस्य पुत्रः अस्ति?(ख) संसारेऽस्मिन् कः अनश्वरः भवति?(ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?(घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?(ङ) कल्पतरुः भुवि … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्

Shemushi Sanskrit Class 9 Solutions Chapter 3 गोदोहनम् Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत – (क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?(ग) कुम्भकारः घटान् किमर्थ रचयति?(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?उत्तर:(क) काशीविश्वनाथमन्दिरम्(ख) … Read more

NCERT Solutions Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः Shemushi Sanskrit Class 9 Solutions Chapter 2 स्वर्णकाकः Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तर लिखत – (क) माता काम् आदिशत्?(ख) स्वर्णकाक: कान् अखादत्?(ग) प्रासादः कीदृशः वर्तते?(घ) गृहमागत्य तया का समुद्घटिता?(ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?उत्तर:(क) पुत्रीम्(ख) … Read more

NCERT Solutions Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः Shemushi Sanskrit Class 9 Solutions Chapter 1 भारतीवसन्तगीतिः Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत – (क) कविः कां सम्बोधयति?(ख) कविः वाणी का वादयितुं प्रार्थयति?(ग) कीदृशीं वीणां निनादायितुं प्राथयति?(घ) गीति कथं गातुं कथयति?(ङ) सरसा: रसालाः कदा … Read more

GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in