NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः Shemushi Sanskrit Class 9 Solutions Chapter 9 सिकतासेतुः अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?उत्तर:अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितः अभवत्। (ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?उत्तर:तपोदत्तः तपश्चर्यया विद्यां प्राप्तुं प्रवृत्तोऽभवत्। (ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत्?उत्तर:पुरुषमेकं सिकताभि सेतुनिर्माणप्रयासं कुर्वाणं … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला Shemushi Sanskrit Class 9 Solutions Chapter 8 लौहतुला अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत् ?उत्तर:देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् ‘यत्र स्ववीर्यतः भोगाः भुक्ताः तस्मिन स्थाने यः विभवहीनः वसेत् सः पुरुषाधमः’ । (ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?उत्तर:स्वतुला याचमानं जीर्णधनं … Read more

NCERT Solutions Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् Shemushi Sanskrit Class 9 Solutions Chapter 7 प्रत्यभिज्ञानम् अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (क) भटः कस्य ग्रहणम् अकरोत्?उत्तर:भटः सौभद्रस्य ग्रहणम् अकरोत्। (ख) अभिमन्युः कथं गृहीतः आसीत् ?उत्तर:अशस्त्रः वञ्चयित्वा गृहीतः। (ग) भीमसेनेन बृहन्नलया च पृष्टः अभिमन्युः किमर्थम् उत्तरं न ददाति?उत्तर:भीमसेनेन बृहन्नलया च पृष्टः अभिमन्युः … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः Shemushi Sanskrit Class 9 Solutions Chapter 6 भ्रान्तो बालः अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत(क) बालः कदा क्रीडितुं निर्जगाम?उत्तर:बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम। (ख) बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः?उत्तर:बालस्य मित्राणि विद्यालयगमनार्थ त्वरमाणा बभूवुः। (ग) मधुकरः बालकस्य आह्वानं केन कारणेन न अमन्यत?उत्तर:मधुकरः बालकस्य आह्वानं न … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम् Shemushi Sanskrit Class 9 Solutions Chapter 5 सूक्तिमौक्तिकम् अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?उत्तर:यत्नेन वृत्तं रक्षेत्। (ख) अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?उत्तर:अस्माभिः आत्मनः प्रतिकूलम् आचरणं न कर्तव्यम्। (ग) जन्तवः केन विधिना तुष्यन्ति?उत्तर:जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति। (घ) … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः Shemushi Sanskrit Class 9 Solutions Chapter 4 कल्पतरूः Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत – (क) जीमूतवाहनः कस्य पुत्रः अस्ति?(ख) संसारेऽस्मिन् कः अनश्वरः भवति?(ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?(घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?(ङ) कल्पतरुः भुवि … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्

Shemushi Sanskrit Class 9 Solutions Chapter 3 गोदोहनम् Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत – (क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?(ग) कुम्भकारः घटान् किमर्थ रचयति?(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?उत्तर:(क) काशीविश्वनाथमन्दिरम्(ख) … Read more

NCERT Solutions Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः Shemushi Sanskrit Class 9 Solutions Chapter 2 स्वर्णकाकः Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तर लिखत – (क) माता काम् आदिशत्?(ख) स्वर्णकाक: कान् अखादत्?(ग) प्रासादः कीदृशः वर्तते?(घ) गृहमागत्य तया का समुद्घटिता?(ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?उत्तर:(क) पुत्रीम्(ख) … Read more

NCERT Solutions Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः Shemushi Sanskrit Class 9 Solutions Chapter 1 भारतीवसन्तगीतिः Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत – (क) कविः कां सम्बोधयति?(ख) कविः वाणी का वादयितुं प्रार्थयति?(ग) कीदृशीं वीणां निनादायितुं प्राथयति?(घ) गीति कथं गातुं कथयति?(ङ) सरसा: रसालाः कदा … Read more

NCERT Solutions for Class 9 Social Science

NCERT Solutions for Class 9 Social Science updated 2021-22 Download Chapter wise NCERT Solutions for Class 9 Social Science NCERT Solutions For Class 9 Social Science can be accessed by the students to answer the textbook questions and solve them for practise. These will help the students to self-evaluate their progress in class and prepare for … Read more

RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.inRupal Rana: The Inspiring Journey to UPSC AIR 26 with Family SupportGSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.inRupal Rana: The Inspiring Journey to UPSC AIR 26 with Family SupportGSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.inRupal Rana: The Inspiring Journey to UPSC AIR 26 with Family SupportGSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.inRupal Rana: The Inspiring Journey to UPSC AIR 26 with Family SupportGSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.inRupal Rana: The Inspiring Journey to UPSC AIR 26 with Family SupportGSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.inRupal Rana: The Inspiring Journey to UPSC AIR 26 with Family SupportGSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.inRupal Rana: The Inspiring Journey to UPSC AIR 26 with Family SupportGSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.inRupal Rana: The Inspiring Journey to UPSC AIR 26 with Family SupportGSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.inRupal Rana: The Inspiring Journey to UPSC AIR 26 with Family SupportGSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link
RMLAU Result 2024 | Check UG and PG Odd Semester Results at rmlau.ac.inRupal Rana: The Inspiring Journey to UPSC AIR 26 with Family SupportGSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link