Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम्

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम् Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम् अभ्यासः (क) अनौपचारिकम् पत्रम् अभ्यासः-योगदिवसे भूयमाने कार्यक्रमे भगिन्याः सहभागित्व वर्णयन् एक पत्र लिखत।उत्तर:चण्डीगढ़म्10/07/20xx प्रिये भगिनि!सप्रेम नमो नमःआशास्ति यत् त्वं तत्र पूर्णतया कुशलिनी भविष्यसि। इदं श्रुत्वा मम मनसि आनन्दो जातः यत् भवती योगदिवसे पटेल चतुष्पथे नवदिल्याम् एकविंशतिमायां तारिकायां … Read more

NCERT Solutions for class 9 Chapter 1 अपठितावबोधनम्

Abhyasvan Bhav Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम् Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम् अभ्यासः I. अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त। गोदावरीतीरे विशाल: शाल्मलीतरुः आसीत्। तत्र पक्षिणः निवसन्ति स्म। अथ कदाचित् रात्रौ कश्चिद् व्याधः तत्र तण्डुलान् विकीर्य जालं च विस्तीर्य प्रच्छन्नो भूत्वा स्थितश्य। प्रात:काले चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशे तान् … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम् Shemushi Sanskrit Class 9 Solutions Chapter 12 वाडमनःप्राणस्वरूपम् अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?उत्तर:श्वेतकेतुः सर्वप्रथमम् आरुणिं मनसः स्वरूपस्य विषये पृच्छति। (ख) आरुणिः प्राणस्वरूपं कथं निरूपयति।उत्तर:आरुणिः प्राणस्वरूपविषये कथयति ‘पीतानाम् अपां योऽणिष्ठः स प्राणः इति। (ग) मानवानां चेतांसि कीदृशानि … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् Shemushi Sanskrit Class 9 Solutions Chapter 11 पर्यावरणम् अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत- (क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?उत्तर:पृथिवी, जलं, तेजो, वायुकाशश्चेति प्रकृत्या प्रमुखतत्त्वानि सन्ति। (ख) स्वार्थान्धः मानवः किं करोति?उत्तर:स्वार्थान्धः मानवः पर्यावरणं नाशयति। (ग) पर्यावरणे विकृते जाते किं भवति?उत्तर:पर्यावरणे विकृते जाते विविधाः रोगाः भीषणसमस्याश्च जायन्ते। … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम् Shemushi Sanskrit Class 9 Solutions Chapter 10 जटायोः शौर्यम् अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) “जटायो! पश्य” इति का वदति?उत्तर:“जटायो! पश्य” इति सीता वदति। (ख) जटायुः रावणं किं कथयति?उत्तर:जटायु रावणम् अकथयत्-“परदाराभिमर्शनात् नीचां मतिं निवर्तय। चीरः तत् न समाचरेत् यत् परः अस्य विगर्हयेत्।।” (ग) … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः Shemushi Sanskrit Class 9 Solutions Chapter 9 सिकतासेतुः अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?उत्तर:अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितः अभवत्। (ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?उत्तर:तपोदत्तः तपश्चर्यया विद्यां प्राप्तुं प्रवृत्तोऽभवत्। (ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत्?उत्तर:पुरुषमेकं सिकताभि सेतुनिर्माणप्रयासं कुर्वाणं … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला Shemushi Sanskrit Class 9 Solutions Chapter 8 लौहतुला अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत् ?उत्तर:देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् ‘यत्र स्ववीर्यतः भोगाः भुक्ताः तस्मिन स्थाने यः विभवहीनः वसेत् सः पुरुषाधमः’ । (ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?उत्तर:स्वतुला याचमानं जीर्णधनं … Read more

NCERT Solutions Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् Shemushi Sanskrit Class 9 Solutions Chapter 7 प्रत्यभिज्ञानम् अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (क) भटः कस्य ग्रहणम् अकरोत्?उत्तर:भटः सौभद्रस्य ग्रहणम् अकरोत्। (ख) अभिमन्युः कथं गृहीतः आसीत् ?उत्तर:अशस्त्रः वञ्चयित्वा गृहीतः। (ग) भीमसेनेन बृहन्नलया च पृष्टः अभिमन्युः किमर्थम् उत्तरं न ददाति?उत्तर:भीमसेनेन बृहन्नलया च पृष्टः अभिमन्युः … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः Shemushi Sanskrit Class 9 Solutions Chapter 6 भ्रान्तो बालः अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत(क) बालः कदा क्रीडितुं निर्जगाम?उत्तर:बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम। (ख) बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः?उत्तर:बालस्य मित्राणि विद्यालयगमनार्थ त्वरमाणा बभूवुः। (ग) मधुकरः बालकस्य आह्वानं केन कारणेन न अमन्यत?उत्तर:मधुकरः बालकस्य आह्वानं न … Read more

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम् Shemushi Sanskrit Class 9 Solutions Chapter 5 सूक्तिमौक्तिकम् अभ्यासः प्रश्न 1.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?उत्तर:यत्नेन वृत्तं रक्षेत्। (ख) अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?उत्तर:अस्माभिः आत्मनः प्रतिकूलम् आचरणं न कर्तव्यम्। (ग) जन्तवः केन विधिना तुष्यन्ति?उत्तर:जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति। (घ) … Read more

GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in