NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः

Shemushi Sanskrit Class 10 Solutions Chapter 3 व्यायामः सर्वदा पथ्यः Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) परमम् आरोग्यं कस्मात् उपजायते?उत्तराणि:व्यायामात् (ख) कस्य मांस स्थिरीभवति?उत्तराणि:व्यायामाभिरतस्य (ग) सदा कः पथ्यः?उत्तराणि:व्यायामः (घ) कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?उत्तराणि:आत्महितैषिभि (ङ) व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?उत्तराणि:व्याधयो प्रश्न … Read more

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा

Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) बुद्धिमती कुत्र व्याघ्र ददर्श?उत्तराणि:गहनकानने (ख) भामिनी कया विमुक्ता?उत्तराणि:निजबुद्ध्या (ग) सर्वदा सर्वकार्येषु का बलवती?उत्तराणि:बुद्धिः (घ) व्याघ्रः कस्मात् बिभोति?उत्तराणि:मानुषात् (ङ) प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?उत्तराणि:शृगालम् प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया … Read more

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 1 शुचिपर्यावरणम्

Shemushi Sanskrit Class 10 Solutions Chapter 1 शुचिपर्यावरणम् Class 10 Sanskrit Shemushi Chapter 1 शुचिपर्यावरणम् Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) अत्र जीवितं कीदृशं जातम्?उत्तराणि:दुर्वहमत्र (ख) अनिशं महानगरमध्ये किं प्रचलति?उत्तराणि:कालायासचक्रम् (ग) कुत्सितवस्तुमिश्रितं किमस्ति?उत्तराणि:भक्ष्यम् (घ) अहं कस्मै जीवनं कामये?उत्तराणि:मानवाय (ङ) केषां माला रमणीया?उत्तराणि:ललितलतानां प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) कविः किमर्थं … Read more

GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in
GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in