0
(0)

Shemushi Sanskrit Class 10 Solutions Chapter 9 सूक्तयः

Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः Textbook Questions and Answers

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत-

(क) पिता पुत्राय बाल्ये किं यच्छति?
उत्तराणि:
विद्याधनम्

(ख) विमूढधीः कीदृशीं वाचं परित्यजति?
उत्तराणि:
धर्मप्रदाम्

(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
उत्तराणि:
विद्वांसः

(घ) प्राणेभ्योऽपि क: रक्षणीयः?
उत्तराणि:
सदाचारः

(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?
उत्तराणि:
अहितम्

(च) वाचि किं भवेत्?
उत्तराणि:
अवक्रता

प्रश्न 2.
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

यथा- विमूढधी: पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते?

(क) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
उत्तराणि:
के

(ख) जनकेन सुताय शैशवे विद्याधनं दीयते।
उत्तराणि:
कस्मै

(ग) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
उत्तराणि:
कस्य

(घ) धैर्यवान् लोके परिभवं न प्राप्नोति।
उत्तराणि:
कुत्र/कस्मिन्

(ङ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
उत्तराणि:
केषाम्।

प्रश्न 3.
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-

(क) पिता __________ बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्ति: _________।
उत्तराणि:
पुत्राय, तत्कृतज्ञता।

(ख) येन __________ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं ___________ भवेत्, सः __________ इति _________।
उत्तराणि:
केनापि, शक्यः, विवेकः, ईरितः।

(ग) यः आत्मनः श्रेयः _________ “सुखानि च इच्छति, सः परेभ्यः अहितं” _________ “कदापि च न _________।
उत्तराणि:
प्रभूतानि, कर्म, कुर्यात्।

प्रश्न 4.
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः Q4


उत्तराणि:
(क) (क) विमूढधीः
(ख) परुषाम्
(ग) अपक्वम्।
(ख) (क) प्रभूतानि
(ख) अहितं कर्म
(ग) परेभ्यः।

प्रश्न 5.
मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-

(क) विद्याधनं महत्
_________________________
_________________________

(ख) आचारः प्रथमो धर्मः
_________________________
_________________________

(ग) चित्ते वाचि च अवक्रता एव समत्वम्
_________________________
_________________________

उत्तराणि:
(क) (i) विद्याधनम् सर्वधनप्रधानम्।
(ii) विद्याधनं श्रेष्ठ तन्मूलमितरद्धनम्।
(ख) (i) आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
(ii) आचारप्रभवो धर्मः सन्तश्चाचारलक्षणा:।
(ग) (i) मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
(ii) सं वो मनांसि जानताम्।

प्रश्न 6(अ).
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-

उत्तराणि:
(क) अपक्वः
(ख) सुधीः
(ग) अकातरः
(घ) कृतघ्नता
(ङ) उद्योगः
(च) कोमला।

प्रश्न 6(आ).
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-


उत्तराणि:

प्रश्न 7.
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-

उत्तराणि:
(क) तत्त्वार्थनिर्णयः
(ख) वाक्पटुः
(ग) धर्मप्रदाम्
(घ) अकातरः
(छ) अहितम्
(च) महात्मनाम्:
(छ) विमूढधीः

योग्यताविस्तारः
(न परीक्षाकृते)
यहाँ संग्रहीत श्लोक मूलरूप से तमिल भाषा में रचित ‘तिरुक्कुरल’ नामक ग्रन्थ से लिए गए हैं। तिरुक्कुरल साहित्य की उत्कृष्ट रचना है। इसे तमिल भाषा का ‘वेद’ माना जाता है। इसके प्रणेता तिरुवल्लुवर हैं। इनका काल प्रथम शताब्दी माना गया है। इसमें मानवजाति के लिए जीवनोपयोगी सत्य प्रतिपादित है। ‘तिरु’ शब्द ‘श्रीवाचक’ है। तिरुक्कुरल शब्द का अभिप्राय है-श्रिया युक्त वाणी। इसे धर्म, अर्थ, काम तीन भागों में बाँटा गया है। प्रस्तुत श्लोक सरस, सरल भाषायुक्त तथा प्ररेणाप्रद हैं।

(क) ‘तिरुक्कुरल-सूक्तिसौरभम्’ इति पाठस्य तमिल मूलपाठः (देवनागरी-लिपी)
सोर्कोट्टम् इल्लदु सेप्पुम् ओरू तलैया उळूकोट्टम् इन्मै पेरिन्।
मगन् तन्दैवक्काटुम उद्रवि इवन् तन्दै एन्नोटान् कौमू एननुम सोक्त।
इनिय उळवाग इन्नाद कूरल् कनि इरूप्पक् काय कवरंदट्र।
कण्णुडेयर् एन्पवर् कट्रोर मुहत्तिरण्डु पुण्णुडैयर कल्लादवर्।
एप्पोरूल यार यार वाय् केटूपिनुम् अप्पोरूल मेय् पोरूल काण्पदरितु।
सोललवल्लन् सोरविलन् अन्जान् अवनै इहलवेल्लल् यारुक्कुम् असि्तु।
नोय एल्लाम् नोय् सेयदार मेलवान् नोय् सेययार नोय् इन्मै वेण्डुभव।
ओषुक्कम् विषुप्पम् तरलान् ओषुक्कम् उयिरिनुम् ओम्भप्पडुम्।

(ख) ग्रन्थपरिचयः
तिरुक्कुरल तमिलभाषायां रचिता तमिलसाहित्यस्य उत्कृष्टा कृतिः अस्ति। अस्य प्रणेता तिरुवल्लुवरः अस्ति। ग्रन्थस्य रचनाकालः अस्ति-ईशवीयाब्दस्य प्रथमशताब्दी।
अस्मिन् ग्रन्थे सकलमानवजातेः कृते जीवनोपयोगिसत्यम् प्रतिपादितम्।
तिरु शब्दः ‘श्री’ वाचकः। ‘तिरुक्कुरल्’ पदस्य अभिप्रायः अस्ति श्रिया युक्तं कुरल् छन्दः अथवा श्रिया युक्ता वाणी।
अस्मिन् ग्रन्थे धर्म-अर्थ-काम-संज्ञकाः त्रयः भागाः सन्ति। त्रयाणां भागानां पद्यसंख्या 1330 अस्ति।

हिंदी अनुवाद (Hindi Translation) – तिरुक्कुरल तमिलभाषा में रचित तमिल साहित्य की श्रेष्ठ रचना है। इसके रचयिता महाकवि तिरुवल्लुवर हैं। इस ग्रंथ का रचनाकाल प्रथम शताब्दी ईसवी है।
इस ग्रंथ में संपूर्ण मानव जाति के लिए उपयोगी ज्ञान प्रतिपादित किया गया है।
तिरु शब्द का अर्थ है, ‘श्री’। तिरुक्कुरल शब्द का अर्थ है ‘श्री’ से युक्त कुरल् छन्द अथवा श्रीयुक्त वाणी। इस ग्रंथ में धर्म-अर्थ-काम नामक तीन भाग हैं- तीनों भागों की श्लोक संख्या 1330 है।

(ग) भावविस्तार:
सदाचारः
किं कुलेन विशालेन शीलमेवात्र कारणम्।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु।।
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते।
आचारप्रभवो धर्मो धर्मादायुर्विवर्धते।।

हिंदी अनुवाद (Hindi Translation) – उच्च कुल में जन्म लेने से व्यक्ति सम्मान प्राप्त नहीं करता। अच्छे चरित्र से ही सम्मान प्राप्त किया जाता है। सुगंधयुक्त फूलों में भी कीड़े उत्पन्न हो जाते हैं!
सभी शास्त्रों में आचरण को ही श्रेष्ठ कहा गया है। सदाचार से धर्म का पालन होता है तथा धर्म के पालन से आयु बढ़ती है।

विद्याधनम्
विद्याधनम् धनं श्रेष्ठं तन्मलमितरद्धनम्।
दानेन वर्धते नित्यं न भाराय न नीयते।।
माता शत्रुः पिता वैरी येन बालो न पाठितः।
न शोभते सभामध्ये हंसमध्ये बको यथा।।

हिंदी अनुवाद (Hindi Translation) – विद्यारूपी धन अन्य धनों से श्रेष्ठ धन है। यह दान देने से सदैव बढ़ता है, न यह भारी होता है, न चोरों द्वारा चुराया जा सकता है।
जो माता-पिता अपने बच्चे को विद्या नहीं पढ़ाते, वे उसके शत्रु होते हैं क्योंकि अशिक्षित व्यक्ति सभा में उसी तरह सुशोभित नहीं होता जिस तरह हंसों के मध्य में बगुला।

मधुरा वाक्
प्रियवाक्यप्रदानेन तुष्यन्ति सर्वे जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता।।
वाणी रसवती यस्य यस्य श्रमवती क्रिया।
लक्ष्मी: दानवती यस्य सफल तस्य जीवितम्।।

हिंदी अनुवाद (Hindi Translation) – मधुर वचन बोलने से सभी प्राणी प्रसन्न हो जाते हैं, इसलिए ऐसे वचन ही बोलना चाहिए, वचनों में क्या दरिद्रता। जिस व्यक्ति की वाणी मधुर हो, कार्य परिश्रम से पूर्ण हो, जिसका धन दान देने में काम आता हो, उसी व्यक्ति का जीवन सफल है।

विद्वांसः
नास्ति यस्य स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य दर्पण: किं करिष्यति।।
विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।।

हिंदी अनुवाद (Hindi Translation) – जिस व्यक्ति में अपनी बुद्धि नहीं है, शास्त्र उसका क्या उपकार करेंगे, जिस प्रकार आँखों से रहित व्यक्ति का दर्पण क्या उपकार करेगा।
विद्वान की तुलना राजा से नहीं की जा सकती। राजा तो अपने ही देश में पूजा जाता है, विद्वान सब जगह पूजा जाता है।

Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः Additional Important Questions and Answers

अतिरिक्त प्रश्नाः

1. निम्नलिखितम् श्लोकानि पठित्वा तदाधारिताना प्रश्नानाम् उत्तराणि लिखत-

(क) पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) विद्याधनम् कः यच्छति?
(ii) पिता पुत्राय विद्याधनम् कदा यच्छति?
(iii) अस्मै पुत्राय पिता किं करोति?
उत्तराणि:
(i) पिता
(ii) बाल्ये
(iii) तपः।

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) पिता कस्मै विद्याधनम् यच्छति?
(ii) अत्र धनम् किम् अमन्यत?
उत्तराणि:
(i) पिता पुत्राय विद्याधनम् यच्छति।
(ii) अत्र विद्याम् एव धनम् अमन्यत।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) श्लोके ‘विद्याधनम्’ अस्य पदस्य विशेषणपदं किम्?
(ii) श्लोके अव्ययपदं किम्?
(iii) ‘तपे’ इति क्रियायाः कर्तृपदं किम्?
(iv) ‘कथनम्’ इति अर्थे किं पदं प्रयुक्तम्?
उत्तराणि:
(i) महत्
(ii) इति
(iii) पिता
(iv) उक्तिः

अथवा

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) पिता विद्याधनम् कस्मै यच्छति?
(ii) विद्यादानाय पिता किम् करोति?
(iii) पिता कदा पुत्राय विद्याधनं यच्छति?
उत्तराणि:
(i) पुत्राय
(ii) तपः
(ii) बाल्ये

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) पितुः तपस्यां ज्ञात्वा पुत्रः किम् अनुभवति?
(ii) पिता पुत्राय किं यच्छति?
उत्तराणि:
(i) पितुः तपस्यां ज्ञात्वा पुत्रः कृतज्ञताम् अनुभवति।
(ii) पिता पुत्राय विद्याधनं यच्छति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘अस्य’ इति सर्वनामपदम् कस्मै प्रयुक्तम्?
(ii) ‘जनकः’ इत्यस्य पदस्य कः पर्यायः श्लोके आगतः?
(iii) ‘विद्याधनम्’ इति विशेष्य पदस्य किं विशेषणपदम् अत्र प्रयुक्तम्?
(iv) ‘कथनम्’ इत्यर्थे कः शब्दः अस्मिन् श्लोके प्रयुक्तः?
उत्तराणि:
(i) पुत्राय
(ii) पिता
(iii) महत्
(iv) उक्तिः

(ख) अवक्रता यथा चित्ते तथा वाचि भवेत् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः।।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) चित्ते किम् भवेत्?
(ii) अवक्रता तथा कस्या यदि भवेत्?
(iii) तत् तथ्यतः कि भवति?
उत्तराणि:
(i) अवक्रता
(ii) वाचि
(iii) समत्वम्।

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) समत्वम् किम् कथ्यते?
(ii) के तदेव समत्वं कथ्यते?
उत्तराणि:
(i) चित्ते वाचि च अवक्रता समत्वम् कथ्यते।
(ii) महात्मानः तदेव समत्वं कथ्यते।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘भवेत्’ इति क्रियापदस्य कर्तृपदम् किम्?
(ii) ‘वाचि’ इति पदे का विभक्तिः?
(iii) ‘यथा’ इति पदस्य विलोमपदम् किम्?
(iv) ‘महात्मानः’ इति पदे कः मूलशब्द:?
उत्तराणि:
(i) अवक्रता
(ii) सप्तमी
(iii) तथा
(iv) महात्मन्।

(ग) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) विमूढधीः कीदृशीं वाचं त्यजति?
(ii) कः परुषां वाचं वदति?
(iii) धर्मप्रदां वाचं कः त्यजति?
उत्तराणि:
(i) धर्मप्रदाम्
(ii) विमूढधीः
(iii) विमूढधीः

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) कः अपक्वम् फलं खादति?
(ii) विमूढधीः कीदृशं फलं परित्यजति?
उत्तराणि:
(i) विमूढधी: अपक्वम् फलम् खादति।
(ii) विमूढधी पक्वं फल परित्यजति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘कठोराम्’ अस्य पर्यायः श्लोकात् एव चित्वा लिखत।
(ii) ‘पक्वम्’ इति पदस्य विलोमपदं किम्?
(iii) ‘परुषाम्’ इति कस्य पदस्य विशेषणम्?
(iv) ‘पक्वम्’ पदे कः प्रत्ययः?
उत्तराणि:
(i) परुषाम्
(ii) अपक्वं
(iii) वाचः
(iv) क्त।

अथवा

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) परुषां वाचं कः वदति?
(ii) बुद्धिमन्तः जनाः कां वाणीं वदन्ति?
(iii) कः पक्वं फलं परित्यजति?
उत्तराणि:
(i) विमूढधीः
(ii) धर्मप्रदाम्
(iii) विमूढधी

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) मन्दमतिः कीदृशं फलं त्यक्त्वा अपक्वं फलं खादति?
(ii) कः धर्मप्रदां वाचं त्यजति?
उत्तराणि:
(i) मन्दमतिः पक्वं फलं त्यक्त्वा अपक्वं फल खादति।
(ii) विमूढधीः धर्मप्रदा वाचं त्यजति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘परित्यज्य’ इति अस्य समानार्थकं पदं श्लोकात् चित्वा लिखत।
(ii) ‘खादति’ अस्मिन् अर्थे कि क्रियापदम् अत्र प्रयुक्तम्?
(iii) ‘परुषाम्’ इत्यस्य शब्दस्य भावानुकूलं शुद्धम् अर्थं चित्वा लिखत-
(iv) ‘भुङ्क्ते’ इति क्रियायाः कर्तृपदं किम्?
उत्तराणि:
(i) त्यक्त्वा
(ii) भुङ्क्ते
(iii) कठोराम्
(iv) विमूढधी:

(घ) विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अन्येषां वदने ये तु ते चक्षुनामनी मते॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) अत्र के चक्षुष्मन्तः?
(ii) विद्वांसः कुत्र चक्षुष्मन्तः प्रकीर्तिताः?
(iii) जनानां वदने नाममात्र के भवतः?
उत्तराणि:
(i) विद्वांसः
(ii) लोके
(iii) चक्षुषी

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) चक्षुनामनी के?
(ii) के नेत्रहीनाः कथिता:?
उत्तराणि:
(i) मूर्खाणाम् वदने ये नेत्रे ते चक्षुनामनी।
(ii) मुर्खाः (विद्याहीना:) नेत्रहीनाः कथिताः।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘लोके अस्मिन्’ इत्यनयोः पदयोः विशेषणपदं किम्?
(ii) ‘प्रकीर्तिताः’ इति पदे कः प्रत्ययः?
(iii) ‘अन्येषाम्’ इति पदं केभ्यः आगतम्?
(iv) ‘विद्वांसः’ इति कर्तृपदस्य क्रियापदं किम्?
उत्तराणि:
(i) अस्मिन्
(ii) क्त
(iii) विद्वद्भ्यः
(iv) प्रकीर्तिताः।

अथवा

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) लोकेऽस्मिन् के चक्षुष्मन्तः प्रकीर्तिताः?
(ii) अन्येषां वदने के नामनी मते?
(iii) के वास्तविकरुपेण नेत्रवन्तः भवन्ति?
उत्तराणि:
(i) विद्वांसः
(ii) चक्षुषी
(iii) विद्वांसः

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) अस्मिन् लोके विद्वांसः कीदृशाः स्मृताः?
(ii) वास्तविक रूपेण नेत्रं किम्?
उत्तराणि:
(i) अस्मिन् लोके विद्वांसः चक्षुष्मन्तः स्मृताः।
(ii) वास्तविक रूपेण नेत्रं विद्या अस्ति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘लोकेऽस्मिन्’ अत्र विशेष्यपदं किम्?
(ii) ‘मुखे’ अस्य पर्यायपदं श्लोकात् चित्वा उत्तरपुस्तिकायां लिखत।
(iii) ‘मूर्खा:’ अस्य विलोमपदं श्लोकात् विचित्य उत्तरपुस्तिकायां लिखत।
(iv) ‘ते चक्षुष्मन्तः प्रकीर्तिताः’ अत्र क्रियापदं किम्?
उत्तराणि:
(i) लोके
(ii) वदने
(ii) विद्वांसः
(iv) प्रकीर्तिताः

(ङ) यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः।
कर्तुं शक्यो भवेद्येन स विवेक इतीरितः॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) ‘भवेद्येन’ अत्र सन्धिः अस्ति वर्ण संयोगो वा?
(ii) विवेकी कस्य निर्णयः कर्तुम् समर्थः?
(iii) केन तत्वार्थनिर्णयः कर्तुं शक्यते?
उत्तराणि:
(i) सन्धिः
(ii) तत्त्वार्थस्य
(ii) विवेकेन।

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) विवेकः कः
(ii) तत्वार्थनिर्णय कः करोति?
उत्तराणि:
(i) येन केनापि यत् प्रोक्तम् तस्य तत्त्वार्थनिर्णयः येन कर्तुं जनः शक्यः भवेत्, सः एव विवेकः।
(ii) तत्वार्थनिर्णय जनः करोति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘विवेकः’ अस्य कर्तृपदस्य क्रियापदम् किम्?
(ii) ‘कर्तुम्’ इति पदे का धातुः?
(iii) ‘भवेत्’ इति पदं कस्मिन् लकारे अस्ति?
(iv) ‘सः’ इति सर्वनामपदस्य प्रयोगः कस्मै अभवत्?
उत्तराणि:
(i) ईरितः
(ii) कृ
(iii) विधिलिङ्
(iv) विवेकाय।

(च) वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते।।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) कः परैः न परिभूयते?
(ii) अत्र ‘सः’ पदम् कस्मै प्रयुक्तम्?
(iii) मन्त्रिणः प्रथमः गुणः कः भवेत्?
उत्तराणि:
(i) अकातर-मन्त्री
(ii) मन्त्रिणे
(iii) वाक्पटुः।

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) मन्त्री कीदृशः भवेत्?
(ii) मन्त्री कुत्र अकातरः भवेत्?
उत्तराणि:
(i) मन्त्री वाक्पटुः, धैर्यवान् सभायाम् अकातरः च भवेत्।
(ii) मन्त्री सभायाम् अकातरः भवेत्।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘तिरस्क्रियते’ इत्यर्थे अत्र किं पदं प्रयुक्तम्?
(ii) ‘न कातरः’ इति स्थाने किं पदं प्रयुक्तम्?
(iii) ‘परिभूयते’ इति पदे का मूलधातुः?
(iv) ‘वक्तुं चतुरः’ इति कस्य पदस्य अर्थ:?
उत्तराणि:
(i) परिभूयते
(ii) अकातरः
(iii) भू
(iv) वाक्पटुः

(छ) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) जनः आत्मनः किम् इच्छति?
(ii) मनुष्यः कति सुखानि इच्छति?
(iii) जनः कीदृशं कर्म कुर्यात्?
उत्तराणि:
(i) श्रेयः
(ii) प्रभूतानि
(iii) अहितम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) कः परेभ्यः अहितम् न कुर्यात्?
(ii) जनः कदा अहितं कर्म न कुर्यात्?
उत्तराणि:
(i) यः आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति सः परेभ्यः अहितम् न कुर्यात्।
(ii) जनः कदापि अहितं कर्म न कुर्यात्।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘सुखानि’ अस्य विशेषणपदम् किम्?
(ii) ‘कल्याणम्’ इत्यर्थ अत्र किं पदं प्रयुक्तम्?
(iii) ‘कुर्यात्’ इति क्रियापदस्य कर्तृपदम् किम्?
(iv) ‘न हितम्’ इति स्थाने किं पदं प्रयुक्तम्?
उत्तराणि:
(i) प्रभूतानि
(ii) श्रेयः
(iii) सः
(iv) अहितम्।

अथवा

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) नरः कीदृशं कर्म न कुर्यात्?
(ii) नर; केभ्यः अशुभं कर्म न कुर्यात्?
(iii) मनुष्यः कस्य श्रेयः इच्छति।
उत्तराणि:
(i) अहितम्
(ii) परेभ्यः
(iii) आत्मनः

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) जीवने नरः किं किम् इच्छति?
(ii) मनुष्य कति सुखानि इच्छति।
उत्तराणि:
(i) जीवने नरः आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति।
(ii) मनुष्यः प्रभूतानि सुखानि इच्छति।

प्रश्न 3.
निर्देशानुसारम् उत्तरत (केवलं प्रश्नत्रयमेव)-
(i) ‘अतीव सुखानि’ इति स्थाने किं पदद्वयं प्रयुक्तम्?
(ii) ‘न कुर्यादहितं कर्म’ इत्यत्र ‘कर्म’ पदस्य विशेषणपदं किमस्ति?
(iii) कल्याणं’ इति पदस्य समानार्थकं पदपद्यांशात् चित्वा लिखत।
(iv) ‘कुर्यात्’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तराणि:
(i) प्रभूतानि सुखानि
(ii) अहितम्
(iii) श्रेयः
(iv) सः

(ज) आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः।।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) कः प्रथमः धर्म:?
(ii) आचारः कीदृशः धर्मः?
(iii) आचारः केभ्यः अपि विशेषतः रक्षेत्?
उत्तराणि:
(i) आचारः
(ii) अपि
(iii) प्रथमः

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) प्राणेभ्यः अपि विशेषतः कः रक्षणीयः?
(ii) किम् विदुषां वचः अस्ति?
उत्तराणि:
(i) प्राणेभ्यः अपि विशेषतः सदाचारः रक्षणीयः।
(ii) आचार प्रथमो धर्मः’ इति विदुषां वचः अस्ति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘रक्षेत्’ पदे क: लकार:?
(ii) ‘प्रथम धर्मः’ इति अनयोः पदयोः विशेष्यपदं किम्?
(iii) अत्र कस्मिन् पदे पञ्चमी विभक्त्यर्थे ‘तसिल्’ प्रत्ययस्य प्रयोगः अभवत्?
(iv) ‘एतत्’ इति सर्वनामपदस्य प्रयोगः कस्मै पदाय अभवत्?
उत्तराणि:
(i) विधिलिङ्
(ii) धर्मः
(iii) विशेषतः
(iv) वचसे

Related Post

अथवा

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) अस्माकं प्रथमः धर्मः कः?
(ii) ‘आचारः प्रथमः धर्मः’ इति केषां वचः?
(iii) जनः कं रक्षेत्?
उत्तराणि:
(i) आचारः
(ii) विदुषाम्
(iii) सदाचारम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) विदुषां वचः किम्?
(ii) केभ्यः सदाचारं रक्षेत्?
उत्तराणि:
(i) आचार: प्रथमो धर्मः इति विदुषां वचः।
(ii) प्राणेभ्योऽपि सदाचारं रक्षेत्।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘दुराचार:’ अस्य विपर्ययपदं श्लोकात् चित्वा लिखत।
(ii) “प्रथमः धर्मः” अत्र विशेष्यपदं किम्?
(iii) “विद्यावताम्” अस्य पर्यायपदं श्लोके किं प्रयुक्तम्?
(iv) “तस्माद् सदाचारं रक्षेत्” अत्र क्रियापदं किम्?
उत्तराणि:
(i) (ख) सदाचारः
(ii) (घ) धर्मः
(iii) (क) विदुषाम्
(iv) (ग) रक्षेत्

2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरु-

(क) पिता पुत्राय महत् विद्याधनं अच्छति।
(i) कस्मै
(ii) कः
(iii) के
(iv) कस्मिन
उत्तराणि:
(i) कस्मै

(ख) एतदर्थं पिता महत् तप: तपाति।
(i) का
(ii) कः
(iii) किम्
(iv) काः
उत्तराणि:
(ii) कः

(ग) इति उक्तिः एव कृतज्ञता भवति।
(i) कः
(ii) किम्
(iii) का
(iv) काम्
उत्तराणि:
(iii) का

(घ) विद्या महत् धनं वर्तते।
(i) कथम्
(ii) किम्
(iii) कीदृशम्
(iv) कति
उत्तराणि:
(iii) कीदृशम्

(ङ) अवक्रता चित्ते भवेत्।
(i) काः
(ii) का
(iii) किम्
(iv) कस्मै
उत्तराणि:
(ii) का

(च) चित्ते वाचि अवक्रता समत्त्वं भवति।
(i) किम्
(ii) कम्
(iii) काम्
(iv) कान्
उत्तराणि:
(i) किम्

(छ) महात्मानः तदेव समत्त्वं कथयन्ति।
(i) कः
(ii) काः
(iii) का
(iv) के
उत्तराणि:
(iv) के

(ज) अवक्रता वाचि अपि भवेत्।
(i) कुत्र
(ii) का
(iii) कस्मिन्
(iv) कदा
उत्तराणि:
(i) कुत्र

(झ) विमूढधीः अपक्वं फल भुङ्क्ते।
(i) कः
(ii) काः
(iii) के
(iv) का
उत्तराणि:
(i) कः

(ञ) मूर्खबुद्धिः धर्मप्रदाम् वाचं त्यजति।
(i) कीदृशाम्
(ii) कीदृशीम्
(iii) कीदृशी
(iv) काम्
उत्तराणि:
(ii) कीदृशीम्

(ट) मूर्खः परुषां वाचं वदति।
(i) किम्
(ii) कम्
(iii) काम्
(iv) कानि
उत्तराणि:
(iii) काम्

(ठ) मूढः पक्वं फलं परित्यजति।
(i) काम्
(ii) कीदृशम्
(iii) कथम्
(iv) किम्
उत्तराणि:
(iv) किम्

(ड) विद्या एव नेत्रम् वर्तते।
(i) कः
(ii) कुत्र
(iii) का
(iv) किम्
उत्तराणि:
(iii) का

(ढ) विद्वांसः एव चक्षुष्मन्तः प्रकीर्तिताः।
(i) के
(ii) कः
(iii) काः
(iv) का
उत्तराणि:
(i) के

(ण) अन्येषां वदने नाममात्रमेव नेत्रे स्तः।
(i) कः
(ii) के
(iii) किम्
(iv) का
उत्तराणि:
(ii) के

(त) विद्याहीनाः नेत्रहीनाः इव भवन्ति।
(i) कः
(ii) काः
(iii) के
(iv) कीदृशाः
उत्तराणि:
(iii) के

(थ) विवेकेन यथार्थनिर्णयः भवति।
(i) केन
(ii) कया
(iii) के
(iv) कथम्
उत्तराणि:
(i) केन

(द) जनानां कथनस्य निर्णयः विवेकः करोति।
(i) केषाम्
(ii) कासाम्
(iii) कथम्
(iv) काम्
उत्तराणि:
(i) केषाम्

(ध) विवेकः एव तत्त्वार्थनिर्णयं करोति।
(i) कमः
(ii) किम्
(iii) काम्
(iv) कान्
उत्तराणि:
(ii) किम्

(न) मंत्री वाक्पटुः भवेत्।
(i) क:
(ii) कीदृशः
(iii) का
(iv) किम्
उत्तराणि:
(ii) कीदृशः

(प) मंत्री सभायाम् अकातरः अपि भवेत्।
(i) काम
(ii) कुत्र
(iii) कीदृशः
(iv) कासाम्
उत्तराणि:
(ii) कुत्र

(फ) वाक्पटुः मंत्री कदापि न परिभूयते।
(i) का
(ii) काम्
(iii) कः
(iv) किम्
उत्तराणि:
(iii) कः

(ब) धैर्यवान् मंत्री केनापि प्रकारेण परिभूयते।
(i) कः
(ii) का
(iii) के
(iv) किम्
उत्तराणि:
(i) कः

(भ) मनुष्यः आत्मनः श्रेयः इच्छति।
(i) क:
(ii) किम्
(iii) कथम्
(iv) कदा
उत्तराणि:
(ii) किम्

(म) जनः अहितं कर्म न कुर्यात्।
(i) कम्
(ii) किम्
(iii) कदा
(iv) कीदृशम
उत्तराणि:
(iv) कीदृशम

(य) सः परेभ्यः अहितं कर्म न कुर्यात्।
(i) केभ्यः
(ii) काभ्यः
(iii) का:
(iv) कै:
उत्तराणि:
(i) केभ्यः

(र) जनः प्रभूतानि सुखानि इच्छति।
(i) कानि
(ii) किम्
(iii) कति
(iv) कुत्र
उत्तराणि:
(iii) कति

(ल) आचारः प्रथमः धर्मः अस्ति।
(i) कः
(ii) का
(iii) कीदृशः
(iv) के
उत्तराणि:
(i) कः

(व) इदं विद्वांसः कथयन्ति।
(i) के
(ii) क:
(iii) काः
(iv) का
उत्तराणि:
(i) के

(श) सदाचारः अवश्यमेव जनैः पालनीयः वर्तते।
(i) के
(ii) क:
(iii) कैः
(iv) कदा
उत्तराणि:
(iii) कैः

(स) सः प्राणेभ्यः अपि विशेषो भवति।
(i) काभ्यः
(ii) केभ्यः
(ii) कैः
(iv) कथम्
उत्तराणि:
(ii) केभ्यः

3. उदाहरणानुसारं रेखाङ्कितपदम् आधृत्य प्रश्ननिर्माण कुरुत-

(i) पिता पुत्राय बाल्ये विद्याधनं यच्छति।
(क) क:
(ख) काय
(ग) कस्मै
(घ) कस्यै
उत्तराणि:
(ग) कस्मै?

(ii) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
(क) केन
(ख) कया
(ग) कस्मै
(घ) कस्यै
उत्तराणि:
(क) केन?

(iii) पिता पुत्राय बाल्ये विद्याधनम् यच्छति।
(क) कम्
(ख) काम्
(ग) कान्
(घ) किम्
उत्तराणि:
(घ) किम्?

(iv) पिता पुत्राय तपः तपति।
(क) का
(ख) कः
(ग) के
(घ) काः
उत्तराणि:
(ख) कः?

4. अधोलिखित श्लोकस्य अन्वयं मञ्षातः समुचितक्रमेण परयत-

(क) पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।

अन्वयः
पिता (i) _________ बाल्ये महत् (ii) _________ यच्छति। अस्य (पत्रस्य) पिता किं (iii) _________ तेपे इति (iv) _________ तत्कृत्ञता।
मञ्जूषा- विद्याधनं, उक्तिः, पुत्राय, तपः
उत्तराणि:
(i) पुत्राय
(ii) विद्याधनं
(iii) तपः
(iv) उक्तिः

(ख) अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥

अन्वयः
यथा (i) _________ चित्ते तथा यदि (ii) _________ भवेत्. महात्मानः (iii) _________ तदेव (iv) _________ इति आहुः।
मञ्जूषा- वाचि, समत्त्वम्, अवक्रता, तथ्यतः
उत्तराणि:
(i) अवक्रता
(ii) वाचि
(iii) तथ्यतः
(iv) समत्त्वम्

(ग) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥

अन्वयः
यः धर्मप्रदां (i) _________ त्यक्त्वा (ii) _________ (वाचं) अभ्युदीरयेत्। (स:) (iii) _________ पक्वं फलं परित्यज्य (iv) _________ (फल) भुङ्क्ते।
मञ्जूषा- परुषां, अपक्वं, विमूढधीः, वाचं
उत्तराणि:
(i) वाचं
(ii) परुषां
(iii) विमूढधी:
(iv) अपक्वं

(घ) विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अन्येषां वदने ये तु ते चक्षुनामनी मते॥

अन्वयः
अस्मिन् लोके (i) _________ एव (ii) _________ प्रकीर्तिताः । अन्येषां (iii) _________ ये (चक्षुषी) ते तु (iv) _________ मते।
मञ्जूषा- वदने, चक्षुनामनी, विद्वांसः, चक्षुष्मन्तः
उत्तराणि:
(i) विद्वांसः
(ii) चक्षुष्मन्तः
(iii) वदने
(iv) चक्षुनामनी

(ङ) यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः।
कर्तुं शक्यो भवेद्येन स विवेक इतीरितः॥

अन्वयः
येन (i) _________ अपि यत् (ii) _________ तस्य (iii) _________ येन कर्तुं शक्यः भवेत. सः (iv) _________ इति ईरितः।
मञ्जूषा- प्रोक्तं, विवेकः, केन, तत्त्वार्थनिर्णयः
उत्तराणि:
(i) केन
(ii) प्रोक्तं
(iii) तत्त्वार्थनिर्णयः
(iv) विवेकः

(च) वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥

अन्वयः
(यः) मन्त्री (i) _________ धैर्यवान्, (ii) _________ अपि अकातरः (अस्ति) सः (iii) _________ केन अपि (iv) _________ न परिभूयते।
मञ्जूषा- परैः, प्रकारेण, सभायाम्, वाक्पटुः
उत्तराणि:
(i) वाक्पटुः
(ii) सभायाम्
(iii) परैः
(iv) प्रकारेण

(छ) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

अन्वयः
य: (i) _________ श्रेयः प्रभूतानि (ii) _________ च इच्छति, स: (iii) _________ अहितं कर्म (iv) _________ न कुर्यात्।
मल्जूषा- कदापि, आत्मनः, सुखामि, परेभ्यः
उत्तराणि:
(i) आत्मनः
(ii) सुखानि
(iii) परेभ्यः
(iv) कदापि

(ज) आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः॥

अन्वयः
(i) _________ प्रथम: धर्मः इति एतत् (ii) _________ वचः, तस्मात् (iii) _________ अपि सदाचारं (iv) _________ रक्षेत्।
मञ्जूषा- प्राणेभ्यः, आचारः, विशेषतः, विदुषां
उत्तराणि:
(i) आचारः
(ii) विदुषां
(iii) प्राणेभ्यः
(iv) विशेषतः

5. निम्नलिखित श्लोकस्य भावार्थम् मञ्जूषायाः उपयुक्त शब्दैः पूरयत्-

(क) पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥

भावार्थ:-बाल्ये काले स्वपुत्राय (i) __________ दातुं पिता अतिकष्टं सहमानः सर्वविधं तपः कृत्वा अपि सः (ii) __________ शिक्षयितुं यतते। यदि तस्य पुत्रः एतन्मात्रम् एव स्मरेत् यत् (iii) __________ तस्मै (विद्यादानाय) महत् तपः अकरोत्, इयम् (iv) __________ एव तस्य पुत्रस्य कृतज्ञता प्रकटयति।
मञ्जूषा- उक्तिः, स्वसन्ततिं, पिता, विद्याधन।
उत्तराणि:
(i) विद्याधनं
(ii) स्वसन्तति
(iii) पिता
(iv) उक्तिः

(ख) अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥

भावार्थ:
जनानां मनसि यथा (i) __________ अस्ति तथैव यदि (ii) __________ अपि भवेत्, तामेव (iii) __________ ज्ञानिनः च वस्तुत: (iv) __________ कथयन्ति।
मञ्जूषा- समत्त्वम् (समानता), वाण्याम्, मनस्विनः, सरलता
उत्तराणि:
(i) सरलता
(ii) वाण्याम्
(iii) मनस्विनः
(iv) समत्त्वम् (समानता)।

(ग) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः।।

भावार्थः
अस्य भावोऽस्ति यत्-यः नरः सत्याम् धर्मयुक्ताम् (i) __________ त्यक्त्वा (ii) __________ वाचम् वदेत् सः (iii) __________ पक्वं फलं त्यक्त्वा (iv) __________ फलम् खादति अर्थात् तस्य नरस्य वाण्याम् सरसता मधुरता च न भवति।
मञ्जूषा- कठोरां, वाणी, अपक्वं, मूर्खबुद्धिः
उत्तराणि:
(i) वाणी
(ii) कठोरां
(iii) मूर्खबुद्धिः
(iv) अपक्वं

(घ) विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अन्येषां वदने ये तु ते चक्षुनामनी मते॥

भावार्थ:
विद्या एव नरस्य (i) __________ अस्ति जनाः अनया एव संसारे सर्वविधं व्यवहार कर्तुं समर्थाः भवन्ति। अत: अस्मिन् संसारे केवलं (ii) __________ ज्ञानिनः विचारशीला: एव (iii) _________ कथिताः। अन्येषां विद्यारहितानाम् (iv) __________ तु ये चक्षुषी भवतः ते तु नाममात्रम् एव। अतः अस्माभिः सर्वथा विद्या प्राप्त्यर्थम् एव प्रयतनीयम्।
मञ्जूषा- आनने, विद्वांसः, नेत्रम्, नेत्रवन्तः
उत्तराणि:
(i) नेत्रम्
(ii) विद्वांसः
(iii) नेत्रवन्तः
(iv) आनने।

(ङ) यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः।
कर्तुं शक्यो भवेद्येन स विवेक इतीरितः॥

भावार्थ:
अस्य भावोऽस्ति यत्-येन केनापि (i) __________ यत् पूर्व (ii) __________ अस्ति, तस्य (iii) __________ येन कर्तुम् शक्यते, सः (iv) __________ कथ्यते।
मञ्जूषा- यथार्थनिर्णयः, नरेण, विवेकः, कथितम्।
उत्तराणि:
(i) नरेण
(ii) कथितम्
(iii) यथार्थनिर्णयः
(iv) विवेकः

(च) वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥

भावार्थ:
अर्थात् -य: (i) __________ वक्तुं चतुरः, धैर्ययुक्तः सभायाम् (ii) __________ च भवति सः अन्यैः (iii) __________ केन अपि प्रकारेण न (iv) __________।
मञ्जूषा- निर्भीकः, तिरस्क्रियते, जनैः, मन्त्री
उत्तराणि:
(i) मन्त्री
(ii) निर्भीकः
(iii) जनैः
(iv) तिरस्क्रियते।

(छ) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

भावार्थ:
अस्य भावोऽस्ति यत्-यदि जनः आत्मनः कृते (i) __________ बहूनि च सुखानि वाञ्छति तर्हि तेन परेभ्यः जनेभ्यः कदापि (ii) __________ कर्म न कर्त्तव्यम्। यतोहि एषा साधूक्तिः अस्ति यत् यः परेभ्यः (iii) __________ खनति, तस्य कृते गर्त स्वयमेव प्रकृत्या वा जन्यते। अतः अस्माभिः कदापि परेषाम् कृते (iv) __________ न कर्त्तव्यम्।
मञ्जूषा- कूपम्, पीडनं, कल्याणं, अहितकर
उत्तराणि:
(i) कल्याण
(ii) अहितकरं
(iii) कूपम्
(iv) पीडन।

(ज) आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः॥

भावार्थ:
अस्य भावोऽस्ति यत्- सदाचार: जनानां (i) __________ धर्म: अस्ति, इति (ii) __________ कथयन्ति अतएव जनैः (iii)
__________ रक्षा प्राणेभ्यः अपि (iv) __________ करणीया।
मञ्जूषा- विद्वांसः, विशेषतः, प्रथमः, सदाचारस्य
उत्तराणि:
(i) प्रथमः
(ii) विद्वांसः
(iii) सदाचारस्य
(iv) विशेषतः

6. निम्नलिखितां पदानां दत्तेषु पर्यायपदेषु पर्यायः चित्वा लिखत-

उत्तराणि:
(क) (iv) जनक:
(ख) (vii) मूर्खमतिः
(ग) (v) व्यवहारः
(घ) (iii) अवमन्यते
(ङ) (ii) कल्याणम्
(च) (i) नेत्रवन्तः
(छ) (viii) निर्भयः
(ज) (vi) कथयन्ति

7. (अ) विशेषण-विशेष्यपदानि योजयत-

उत्तराणि:
(क) (vi), (ख) (i), (ग) (v), (घ) (i), (ङ) (iii), (च) (iv)

(आ) संस्कृतेन वाक्यप्रयोगं कुरुत-

उत्तराणि:
(क) एकम् सुन्दरम् उद्यानम् अन्ति।
(ख) एकम् विशालम् क्रीडाङ्गणम् अस्ति।
(ग) पुस्तकालये विविधानाम् विषयाणाम् पुस्तकानि सन्ति।
(घ) वृक्षेभ्यः प्राचीनानि पत्राणि पतिष्यन्ति।

8. अधोलिखितासु पङ्कितषु स्थूलाक्षरपदानां प्रसंगानुसार शुद्धम् अर्थ चित्वा लिखत-

(क) तदेवाहुः महात्मानः समत्वमिति तथ्यतः।
(i) तथागतः बुद्धः
(ii) यथार्थरूपेण
(iii) तथा अस्तु
(iv) तथैव
उत्तराणि:
(ii) यथार्थरूपेण

(ख) अवक्रता यथा चित्ते अस्ति।
(i) हस्ते
(ii) पार्दो
(iii) कर्णे
(iv) मनसि
उत्तराणि:
(iv) मनसि

(ग) तदेव आहुः महात्मानः।
(i) उद्यते
(ii) कथयन्ति
(iii) वदति
(iv) ददाति
उत्तराणि:
(ii) कथयन्ति

(घ) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयत्।
(i) कोमलाम्
(ii) कठोराम्
(iii) मृदुः
(iv) कटुः
उत्तराणि:
(ii) कठोराम्

(ङ) अन्येषां वदने मे तु ते चक्षुनामनी मते।
(i) मुखे
(ii) मस्तके
(iii) दन्तेषु
(iv) शिरसि
उत्तराणि:
(ii) मस्तके

(च) वाक्पटुः धैर्यवान् सभायाम् अपि अकातरः।
(i) भयाकुलः
(ii) निर्भीकः
(iii) भयातुरः
(iv) भययुक्तः
उत्तराणि:
(ii) निर्भीकः

(छ) यः इच्छति आत्मनः श्रेयः।
(i) धनम्
(ii) कल्याणम्
(iii) गृहम्
(iv) बलम्
उत्तराणि:
(ii) कल्याणम्

(ज) आचारः प्रथमो धर्मः इति एतद् विदुषां वचः।
(i) शब्दम्
(ii) भोजनम्
(iii) कर्तव्यः
(iv) आचरणम्
उत्तराणि:
(iii) कर्तव्यः

How useful was this post?

Aman

View Comments

Recent Posts

RMLAU Result 2024 Declared: Check UG and PG Odd Semester Results at rmlau.ac.in

RMLAU Result 2024 Declared: Check UG and PG Odd Semester Results at rmlau.ac.in The Dr.…

3 days ago

Rupal Rana: The Inspiring Journey to UPSC AIR 26 with Family Support

Rupal Rana's achievement of securing All India Rank 26 in the UPSC exams is not…

3 days ago

UPSC Calendar 2025 Released at upsc.gov.in

UPSC Calendar 2025 Released at upsc.gov.in: Check CSE, NDA, CDS, and Other Exam Notification, Application,…

3 days ago

JSSC Teacher Admit Card 2024 Released at jssc.nic.in

JSSC Teacher Admit Card 2024 Released at jssc.nic.in: Download JPSTAACCE Call Letter Here The Jharkhand…

3 days ago

NCERT Class 6 English Unit 9 – What Happened To The Reptiles

NCERT Class 6 English Unit 9 – What Happened To The Reptiles Exercise Questions (Page…

2 weeks ago

NCERT Class 6 English Chapter 10 A Strange Wrestling Match

NCERT Class 6 English Chapter 10 A Strange Wrestling Match A STRANGE WRESTLING MATCH NCERT…

2 weeks ago