NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

0
(0)

Shemushi Sanskrit Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Textbook Questions and Answers

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत-

(क) क: चन्दनदासं द्रष्टुम् इच्छति?
उत्तराणि:
चाणक्यः

(ख) चन्दनदासस्य वणिज्या कीदृशी आसीत्?
उत्तराणि:
मणिकारम्

(ग) किं दोषम् उत्पादयति?
उत्तराणि:
ततस्तत्प्रच्छादनम्

(घ) चाणक्यः कं द्रष्टुम् इच्छति?
उत्तराणि:
चन्दनदासम्

(ङ) कः शङ्कनीयः भवति?
उत्तराणि:
चन्दनदासम्

प्रश्न 2.
अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
(ख)

तृणानां केन सह विरोधः अस्ति?
(ग) पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?
(घ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
(ङ) कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?
उत्तराणि:
(क) चन्दनदासः अमात्यराक्षसस्य गृहजनं स्वगृहे रक्षतिः।
(ख) तृणानाम् अग्निना सह विरोधः अस्ति।
(ग) पाठेऽस्मिन् चन्दनदासस्य तुलना शिविना सह कृता।
(घ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं राजानः इच्छन्ति।
(ङ) आर्यस्य (चाणक्यस्य) प्रसादेन चन्दनदासस्य वाणिज्या-अखण्डिता।

प्रश्न 3.
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) शिविना विना इदं दुष्कर कार्य कः कुर्यात्।
उत्तराणि:
केन

(ख) प्राणेभ्योऽपि प्रियः सुहृत्।
उत्तराणि:
कः

(ग) आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
उत्तराणि:
कस्य

(घ) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
उत्तराणि:
के

(ङ) तृणानाम् अग्निना सह विरोधो भवति।
उत्तराणि:
केषाम्

प्रश्न 4.
यथानिर्देशमुत्तरत-

(क) ‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?
उत्तराणि:
अखण्डिता

(ख) पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।
उत्तराणि:
इदानीम्

(ग) ‘आर्य! किं में भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपद कस्मै प्रयुक्तम्?
उत्तराणि:
चाणक्याय

(घ) ‘प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तराणि:
राजानः

(ङ) ‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?
उत्तराणि:
समये

प्रश्न 5.
निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

(क) यथा- कः + अपि – कोऽपि
प्राणेभ्य: + अपि – ___________
___________ + अस्मि – सज्जोऽस्मि
आत्मनः + ___________ – आत्मनोऽधिकारसदृशम्

(ख) यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – ___________
कदाचित् + च – ___________
उत्तराणि:
(क) यथा- क: + अपि – कोऽपि
प्राणेभ्यः + अपि – प्राणेभ्योऽपि
सज्जः + अस्मि – सज्जोऽस्मि
आत्मनः + अधिकारसदृशम् – आत्मनोऽधिकारसदृशम्

(ख) यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – शरच्चन्द्रः
कदाचित् + च – कदाचिच्च

प्रश्न 6.
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

(क) ___________ विना इदं दुष्करं कः कुर्यात्। (चन्दनदासस्य / चन्दनदासेन)
(ख) ___________ इदं वृत्तान्तं निवेदयामि। (गुरवे / गुरोः)
(ग) आर्यस्य ___________ अखण्डिता मे वणिज्या। (प्रसादात् / प्रसादेन)
(घ) अलम् ___________। (कलहेन / कलहात्)
(ङ) वीरः ___________ बालं रक्षति। (सिंहेन / सिंहात्)
(च) ___________ भीतः मम भ्राता सोपानात् अपतत्। (कुक्कुरेण / कुक्कुरात्)
(छ) छात्रः ___________ प्रश्नं पृच्छति। (आचार्यम् / आचार्येण)
उत्तराणि:
(क) चन्दनदासेन
(ख) गुरवे
(ग) प्रसादेन
(घ) कलहेन
(ङ) सिंहात्
(च) कुक्कुरात्
(छ) आचार्यम्

प्रश्न 7.
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

असत्यम्, पश्चात्, गुणः, आदरः, तदानीम्, तत्र

(क) अनादरः – ___________
(ख) दोषः – ___________
(ग) पूर्वम् – ___________
(घ) सत्यम् – ___________
(ङ) इदानीम् – ___________
(च) अत्र – ___________
उत्तराणि:
(क) आदरः
(ख) गुणः
(ग) पश्चात्
(घ) असत्यम्
(ङ) तदानीम्
(च) तत्र

प्रश्न 8.
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
(क) उपसृत्य – ___________
(ख) प्रविश्य – ___________
(ग) द्रष्टुम् – ___________
(घ) इदानीम् – ___________
(ङ) अत्र – ___________
उत्तराणि:
(क) अहम् आचार्यम् उपसृत्य पठामि।
(ख) सः कक्षाम् प्रविश्य अवदत्।
(ग) बाल: मातरं द्रष्टुम् इच्छति।
(घ) इदानीम् त्वं कुतः आगच्छसि?
(ङ) सा अत्र आगृत्य वदति।

योग्यताविस्तारः
यह नाट्यांश महाकवि विशाखदत्त द्वारा रचित ‘मुद्राराक्षसम्’ नामक नाटक के प्रथम अंक से उद्धृत किया गया है। नन्दवंश का विनाश करने के बाद उसके हितैषियों को खोज-खोजकर पकड़वाने के क्रम में चाणक्य, अमात्य राक्षस एवं उसके कुटुम्बियों की जानकारी प्राप्त करने के लिए चन्दनदास से वार्तालाप करता है, किन्तु चाणक्य को अमात्य राक्षस के विषय में कोई सुराग न देता हुआ चन्दनदास अपनी मित्रता पर दृढ़ रहता है। उसके मैत्री भाव से प्रसन्न होता हुआ भी चाणक्य जब उसे राजदण्ड का भय दिखाता है, तब चन्दनदास राजदण्ड भोगने के लिये भी सहर्ष प्रस्तुत हो जाता है। इस प्रकार अपने सुहृद् के लिए प्राणों का भी उत्सर्ग करने के लिये तत्पर चन्दनदास अपनी सुहृद्-निष्ठा का एक ज्वलन्त उदाहरण प्रस्तुत करता है।

कविपरिचयः
‘मुद्राराक्षसम्’ इति नाम्नः नाटकस्य प्रणेता विशाखदत्तः आसीत्। सः राजवंशे उत्पन्नः आसीत्। तस्य पिता भास्करदत्तः महाराजस्य पदवीं प्राप्नोत्। विशाखदत्तः राजनीते: न्यायस्य ज्योतिषविषयस्य च विद्वान् आसीत्। वैदिकधर्मावलम्बी भूत्वाऽपि सः बौद्धधर्मस्य अपि आदरमकरोत्।

ग्रन्थपरिचयः
‘मुद्राराक्षसम्’ एकम् ऐतिहासिकं नाटकम् अस्ति। दशाङ्कषु विरचिते अस्मिन्नाटके चाणक्यस्य राजनीतिककौशलस्य बुद्धिवैभवस्य राष्ट्रसञ्चालनार्थम् कूटनीतीनाम् निदर्शनमस्ति। अस्मिन्नाटके चाणक्यस्यामात्यराक्षसस्य च कूटनीत्योः संघर्षः।

भावविस्तारः
चाणक्य – चाणक्यः एकः विद्वान् ब्राह्मणः आसीत्। तस्य पितृप्रदत्तं नाम विष्णगप्तः आसीत्। अयमेव ‘कौटिल्य’ इति नाम्ना प्रसिद्धः। केषाञ्चित् विदुषाम् इदमपि मतमस्ति यत् राजनीतिशास्त्रे कुटिलनीतेः प्रतिष्ठापनाय तस्याः स्व-जीवने उपयोगाय च अयं ‘कौटिल्यः’ इत्यिपि कथ्यते।

चणकनामकस्य कस्यचित् आचार्यस्य पुत्रत्वात् ‘चाणक्यः’ इति नाम्ना स प्रसिद्धः जातः। नन्दाना राज्यकाल: शतवर्षाणि पर्यन्तम् आसीत्। तेषु अन्तिमेषु द्वादशवर्षेषु एतेन सुमाल्यादीनाम् अष्टनन्दानां संहारः कारितः तथा च चन्द्रगुप्तमौर्यः नृपत्वेन राजसिंहासने स्थापितः। अयमेकः महान् राजनीतिज्ञः आसीत्। एतेन भारतीयशासनव्यवस्थायाः प्रामाणिकतत्त्वानां वर्णनेन युक्तं “अर्थशास्त्रम्” इति अतिमहत्त्वपूर्ण: ग्रन्थ: रचितः।

चन्द्रगुप्तमौर्यः – चन्द्रगुप्तः महापद्मनन्दस्य मुरायाः च पुत्रः आसीत्। चाणक्यस्य मार्गदर्शने अनेन चतुर्विशतिवर्षपर्यन्तं राज्य कृतम्।

राक्षसः – नन्दराज्ञः स्वामिभक्तः चतुरः प्रधानामात्यः आसीत्।

चन्दनदासः – कुसुमपुरनाम्नि नगरे महामात्यस्य राक्षसस्य प्रियतमं पात्रं मित्रञ्च आसीत्। स मणिकारः श्रेष्ठी च आसीत्। अस्यैव गृहात् राक्षसः सपरिवार: नगरात् बहिरगच्छत्।

भाषिकविस्तारः
1. पृथक् और विना शब्दों के योग में द्वितीया तृतीया और पंचमी तीनों विभक्तियों का प्रयोग-
यथा- जलं विना जीवनं न सम्भवति। – द्वितीया
जलेन विना जीवनं न सम्भवति। – तृतीया
जलात् विना जीवन न सम्भवति। – पंचमी
परिश्रमं पृथक् नास्ति सुखम्। – द्वितीया
परिश्रमेण पृथक् नास्ति सुखम्। – तृतीया
परिश्रमात् पृथक् नास्ति सुखम्। – पंचमी

2. अनीयर् प्रत्ययप्रयोगः
अत्यादरः – शङ्कनीयः
जन्तुशाला – दर्शनीया
याचकेभ्यः दानं – दानीयम्
वेदमन्त्राः – स्मरणीयाः
पुस्तकमेलापके पुस्तकानि क्रयणीयानि।
(क) अनीयर् प्रत्ययस्य प्रयोगः योग्यार्थे भवति।
(ख) अनीयर् प्रत्यये ‘अनीय’ इति अवशिष्यते।
(ग) अस्य रूपाणि त्रिषु लिङ्गषु चलन्ति।

यथा-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् 1


इनके रूप क्रमशः देववत्, लतावत् तथा फलवत् चलेंगे।

3. उभ सर्वनामपदम्
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् 2

Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Additional Important Questions and Answers

अतिरिक्त प्रश्नाः

1. गद्यांशान् / श्लोकं पठित्वा प्रश्नान् उत्तरत-

(क) चाणक्यः – वत्स! मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
शिष्यः – तथेति (निष्क्रम्य चन्दनदासेन सह प्रविश्य ) इतः इतः श्रेष्ठिन्! (उभौ परिक्रामतः)
शिष्यः – (उपसृत्य) उपाध्याय! अयं श्रेष्ठी चन्दनदासः।
चन्दनदासः – जयत्वार्यः
चाणक्यः – श्रेष्ठिन्! स्वागतं ते। अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः?
चन्दनदासः – (आत्मगतम्) अत्यादरः शनीयः। (प्रकाशम्) अथ किम्। आर्यस्य प्रसादेन अखण्डिता मे वाणिज्य।
चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) चाणक्यः कम् द्रष्टुमिच्छति?
(ii) शिष्यः केन सह प्रविशति?
(iii) श्रेष्ठिनः केषां वृद्धिलाभाः प्रचीयन्ते?
उत्तराणि:
(i) चन्दनदासम्
(ii) चन्दनदासेन
(iii) संव्यवहाराणाम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) राजानः किमच्छन्ति?
(ii) चाणक्यः इदानीं कं द्रष्टुम् इच्छति?
उत्तराणि:
(i) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
(ii) चाणक्यः इदानीं मणिकारश्रेष्ठिनं चन्दनदासं दुष्टम् इच्छति?

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘आत्मगतम्’ इति पदस्य विपर्ययपदं किम् आगतम्?
(ii) परिक्रामतः’ इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम्?
(iii) ‘शङ्कनीयः’ इति विशेष्य पदस्य विशेषणपदं किम्?
(iv) नाट्यांशे ‘अधुना’ इति पदस्य कः पर्यायः आगतः?
उत्तराणि:
(i) प्रकाशम्
(ii) उभौ
(iii) अत्यादरः
(iv) इदानीम्

(ख) चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।
चन्दनदासः – आज्ञापयतु आर्यः।
चाणक्यः – राजनि अविरुद्धवृत्तिर्भव।
चन्दनदासः – आर्य! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणावगम्यते?
चाणक्यः – भवानेव तावत् प्रथमम्।
चन्दनदासः – (कर्णी पिधाय) शान्तं पापम्, शान्तं पापम्। कीदृशस्तृणानामग्निना सह विरोधः?

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) इदम् कस्य राज्यम् अस्ति?
(ii) नन्दस्य राज्य केन सह प्रीतिमुत्पादयति?
(ii) राजानि कीदृशो भवेत्?
उत्तराणि:
(i) चन्द्रगुप्तस्य
(ii) अर्थण
(iii) अविरुद्धवृत्ति

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) चन्दनदासः कौँ पिधाय किं कथयति?
(ii) चन्दनदासानुरेण अग्निना सह केषां विरोधः न भवेत्?
उत्तराणि:
(i) चन्दनदासः कौँ पिधाय कथयति-शान्तं पापम्, शान्तं पापम्। कीदृशस्तृणानामग्निना सह विरोध:?
(ii) चन्दनदासानुसारेण अग्निना सह तृणानां विरोधः न भवेत्।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)
(i) ‘अवगम्यते’ इति क्रियापदस्य कर्तृपदं किम्?
(ii) भो श्रेष्ठिन्! अत्र ‘श्रेष्ठिन्’ पदं कस्मै प्रयुक्तम्?
(iii) ‘शान्तं पापम्’ अत्र विशेषणपदं किम्?
(iv) नाट्यांशे “प्रेम” इति पदस्य कः पर्याय: लिखितः?
उत्तराणि:
(i) आर्येण
(ii) चन्दनदासाय
(iii) शान्तम्
(iv) प्रीतिम्

(ग) चाणक्यः – अयमीदृशो विरोधः यत् त्वमद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
चन्दनदासः – आर्य। अलीकमेतत्। केनाप्यनार्येण आर्याय निवेदितम्।
चाणक्यः – भो श्रेष्ठिन्! अलमाशङ्कया। भीताः पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति। ततस्तत्प्रच्छादनं दोषमुत्पादयति।
चन्दनदासः – एवं नु इदम्। तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति।
चाणक्यः – पूर्वम् ‘अनृतम्’, इदानीम् “आसीत्” इति परस्परविरुद्धे वचने।
चन्दनवासः – आर्य! तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति?
(ii) केन आर्याय निवेदितम्?
(iii) अमात्यराक्षसः कः आसीत्?
उत्तराणि:
(i) अमात्यराक्षसस्य
(ii) अनार्येण
(iii) राजापथ्यकारी

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) कीदृशाः जनाः गृहजन निक्षिप्य देशान्तरं व्रजन्ति?
(ii) के परस्परविरुद्ध वचने स्त:?
उत्तराणि:
(i) भीताः पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तर व्रजन्ति।
(ii) पूर्वम् ‘अनृतम् इदानीम्’ आसीत्।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘नगरवासिनाम्’ इत्यर्थे किं पदं प्रयुक्तम्?
(ii) ‘अनृतम्’ इति पदस्य पर्यायपदं किं प्रयुक्तम्?
(iii) ‘आर्याय निवेदितम्’। अत्र ‘आर्याय’ पदं कस्मै प्रयुक्तम्?
(iv) “केनाप्यनार्येण आर्याय निवेदितम्” अत्र क्रियापदं किम्?
उत्तराणि:
(i) पौराणाम्
(ii) अलीकम्
(iii) चाणक्याय
(iv) निवेदितम्

(घ) चाणक्यः – अथेदानी क्व गतः?
चन्दनदासः – न जानामि।
चाणक्यः – कथं न ज्ञायते नाम? भो श्रेष्ठिन्! शिरसि भयम्, अतिदूर तत्प्रतिकारः।
चन्दनदासः – आर्य! किं मे भयं दर्शयसि? सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि, किं पुनरसन्तम्?
चाणक्यः – चन्दनदास! एष एव ते निश्चयः?
चन्दनदासः – बाढम्, एष एव मे निश्चयः।
चाणक्यः – (स्वागतम्) साधु! चन्दनदास साधु।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) क: भयं दर्शयति?
(ii) चाणक्यः कम् भयं दर्शयति?
(iii) तस्य प्रतिकारः कुत्र अस्ति?
उत्तराणि:
(i) चाणक्यः
(ii) चन्दनदासम्
(iii) अतिदूरम्

प्रश्न 2.
पूर्णवाक्येत उत्तरत (केवलं प्रश्नमेकमेव)-
(i) चन्दनदासः अमात्यराक्षसस्य गृहजनस्य सम्बन्धे किं कथयति?
(ii) चाणक्यः कं भयं दर्शयति?
उत्तराणि:
(i) चन्दनदासः अमात्यराक्षसस्य गृहजनस्य सम्बन्धे कथयति-यत् सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि, किं पुनरसन्तम्?
(ii) चाणक्यः चन्दनदासं भयं दर्शयति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘दर्शयसि’ इति क्रियापदस्य कर्तृपदं किम्?
(ii) ‘एष एव ते निश्चयः’ अत्र ‘ते’ पदं कस्मै प्रयुक्तम्?
(iii) ‘अतिसमीपम्’ इति पदस्य विपर्ययपदं किम्?
(iv) नाट्यांशे ‘गृहे’ इति पदस्य कः पर्यायः आगतः?
उत्तराणि:
(i) त्वम्
(ii) चन्दनदासाय
(iii) अतिदूरम्
(iv) गेहे

(ङ) सुलभेष्वर्थलाभेषु परसंवेदने जने।
कः इदं दुष्करं कुर्यादिदान शिविना विना।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) परसंवेदने किं भवति?
(ii) अर्थलाभः कीदृशो भवति?
(iii) शिविः कीदृशं कार्यम् अकरोत्?
उत्तराणि:
(i) अर्थलाभः
(ii) सुलभः
(iii) दुष्करम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) इदं दुष्कर कार्य क: कर्तुम् शक्नोति?
(ii) अर्थलाभः कीदृशः भवेत्?
उत्तराणि:
(i) शिविना विना अर्थात् चन्दनदासेन विना इदं दुष्कर कार्य कोऽपि न कर्तुम् शक्नोति।
(ii) अर्थ लाभः सुलभः भवेत्।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘इदम् दुष्करम्’ अत्र विशेषणपदं किम्?
(ii) ‘कः इदं दुष्करं कुर्यात्’। अत्र क्रियापदं किं वर्तते?
(iii) श्लोके ‘दुर्लभेषु’ इत्यस्य पदस्य क: विपर्ययः आगतः?
(iv) श्लोके ‘धनम्’ इत्यस्य पदस्य कः पर्यायः आगतः?
उत्तराणि:
(i) दुष्करम्
(ii) कुर्यात्
(ii) सुलभेषु
(iv) अर्थम्

2. रेखांकित पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) आर्यस्य प्रसादेन मे वाणिज्यअखण्डित
(ख) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
(ग) तृणानाम् अग्निना सह विरोधो भवति।
(घ) प्राणेभ्योऽपि प्रियः सुहृत्।
(ङ) शिविना विना इदं दुष्कर कार्य कः कुर्यात्।
(च) एष एव ते निश्चयः।
(छ) त्वम् मे भयं दर्शयसि।
(ज) अमात्यराक्षसस्य गृहजनं न समर्पयामि।
(झ) चन्दनदासेन सह शिष्यः प्रवेशं करोति।
(ञ) आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या।
(ट) आर्यस्य जयः भवतु।
(ठ) इदानीम् चन्दनदासम् द्रष्टुम् इच्छामि।
(ड) आर्यण राज्ञो विरुद्ध इति अवगम्यते।
(ढ) भवान् एव तावत् प्रथमम् अस्ति।
(ण) अमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
(त) तस्मिन् समये अस्मद्गृहे अमात्यरा क्षमस्य गृहजनं आसीत्।
उत्तराणि:
(क) केन
(ख) के
(ग) केन
(घ) कीदृशः
(ङ) कीदृशम्
(च) कस्य
(छ) कस्मै
(ज) कस्य
(झ) केन
(ञ) कीदृशी
(ट) कस्य
(ठ) कदा
(ड) कस्य
(ढ) कः
(ण) कुत्र
(त) कदा

3. निम्नलिखित वाक्येषु रेखांकित पदानां स्थाने समुचित प्रश्नवाचक पदं चित्वा लिखत-

(क) ‘अमृतम् आसीत्’ इति परस्पर विरुद्ध वचने।
(i) के
(ii) को
(iii) कस्मै
(iv) कीदृशे
उत्तराणि:
(iv) कीदृशे

(ख) राजपुरुषाः गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।
(i) के
(ii) कुत्र
(iii) कम्
(iv) कस्य
उत्तराणि:
(ii) कुत्र

(ग) भीताः गृहजनं नगरवासिनः गृहेषु वसन्ति।
(i) का:
(ii) कीदृशाः
(iii) के
(iv) कम्
उत्तराणि:
(ii) कीदृशाः

(घ) तदा मम गृहे अमात्यराक्षसस्य गृहजनं आसीत्।
(i) क:
(ii) कम्
(iii) कस्य
(iv) के
उत्तराणि:
(iii) कस्य

(ङ) इति ननु भवता प्रष्टव्याः स्मः।
(i) केन
(ii) क:
(iii) का
(iv) कस्य
उत्तराणि:
(i) केन

(च) एतत् अलीकम् अस्ति।
(i) कीदृशम्
(ii) कीदृशः
(iii) कीदृशी
(iv) किम्
उत्तराणि:
(i) कीदृशम्

(छ) श्रेष्ठिन्। ते स्वागतं अस्ति।
(i) के
(ii) कस्य
(iii) किम्
(iv) कीदृशे
उत्तराणि:
(ii) कस्य

(ज) आर्यस्य प्रसादेन मे वाणिज्या अखण्डिता अस्ति।
(i) कस्य
(ii) कीदृशम्
(iii) कम्
(iv) किम्
उत्तराणि:
(i) कस्य

(झ) अयम् श्रेष्ठी चन्दनदासः।
(i) कम्
(ii) किम्
(iii) कः
(iv) कीदृशः
उत्तराणि:
(iii) क:

(ञ) तव संव्यवहाराणाम् वृद्धिलाभाः प्रचीयन्ते।
(i) कासाम्
(ii) केषाम्
(iii) काः
(iv) किम्
उत्तराणि:
(ii) केषाम्

(ट) उभौ प्रविश्य कृत्वा परिक्रामतः।
(i) कौ
(ii) कः
(iii) कीदृशौ
(iv) के
उत्तराणि:
(i) कौ

(ठ) अत्यधिकः आदरः शड्कनीयः भवति।
(i) कीदृशः
(ii) कीदृशम्
(iii) कीदृशौ
(iv) कीदृशनि
उत्तराणि:
(i) कीदृशः

(ड) शिविना विना इदं दुष्करं अस्ति।
(i) केन
(ii) कया
(ii) का
(iv) किम्
उत्तराणि:
(i) केन

(ढ) परसंवेदने अर्थलाभेषु सुलभेषु भवति।
(i) कस्मिन्
(ii) कदा
(iii) कुत्र
(iv) कीदृशे
उत्तराणि:
(iv) कीदृशे

(ण) सन्तमपि गेहे अमात्यराक्षसस्य गृहजन न समर्पयामि।
(i) कुत्र
(ii) कस्मिन्
(iii) के
(iv) को
उत्तराणि:
(i) कुत्र

4. उचितैः पदैः अन्वयं सम्पूरयत-

सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना॥

अन्वयः
(i) _________ अर्थलाभेषु (ii) _________ इदानीं शिविना (iii) _________ जने इदं (iv) _________ कः कुर्यात्?
मञ्जूषा- सुलभेषु, दुष्कर, विना, परसंवेदने
उत्तराणि:
(i) परसंवेदने
(ii) सुलभेषु
(iii) विना
(iv) दुष्कर

5. मञ्जूषायां दत्तानां पदानां सहायताया निम्न श्लोकस्य भावार्थ पूरयत्-

सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना॥

भावार्थ:
परकीयस्य वस्तुनः (i) _________ कृते सति अर्थलाभे सुलभ सत्यपि स्वार्थ (ii) _________ परेषां संरक्षणरूपं दुष्करं कर्म अस्मिन् (iii) _________ महाराज (iv) _________ बिना कः करिष्यति?
मञ्जूषा- संसारे, परित्यज्य, शिवि, समर्पणे
उत्तराणि:
(i) समर्पणे
(ii) परित्यज्य
(iii) संसारे
(iv) शिविं

6. कथा क्रमानुसारम् वाक्यानि पुनः लिखत्-

I. (क) शिष्यः चन्दनदासेन सह प्रविशति।
(ख) चाणक्य तस्य स्वागतं करोति।
(ग) चाणक्यः चन्दनदासम् द्रष्टुम् इच्छति।
(घ) अत्यादरः शङ्कनीयः भवति।
(ङ) प्रीताभ्यः प्रकृतिभ्यः प्रीतिप्रियम् इच्छन्ति राजानः।
(च) चन्दनदासः चाणक्यम् प्रणमति।
(छ) आर्यस्य प्रसादेन तर वाणिज्या अखण्डिता अस्ति।
(ज) चन्दनदासः अनुगृहीतः भवति।
उत्तराणि:
(क) चाणक्यः चन्दनदासम् द्रष्टुम् इच्छति।
(ख) शिष्यः चन्दनदासेन सह प्रविशति।
(ग) चन्दनदासः चाणक्यम् प्रणमति।
(घ) चाणक्य तस्य स्वागतम् करोति।
(ङ) अत्यादरः शकनीयः भवति।
(च) आर्यस्य प्रसादेन तस्य वाणिज्या अखण्डिता अस्ति।
(छ) प्रीताभ्यः प्रकृतिभ्यः प्रीतिप्रियम् इच्छन्ति राजानः।
(ज) चन्दनदासः अनुगृहीतः भवति।

II. (क) चाणक्यः कथयति चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्।
(ख) अमात्य राक्षसस्य गृहजन स्वगृहे रक्षसि।
(ग) भीताः राजपुरुषाः पौराणाम् इच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।
(घ) कः पुनः अधन्यः राज्ञः विरुद्धः आर्यण अवगम्यते।
(ङ) कीदृशः तृणानाम् अग्निना सह विरोधः भवतु।
(च) राजनि अविरुद्धवृत्तिर्भव।
(छ) सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि।
(ज) अलीकमेतत्। अनार्येण आर्याय निवेदितवान्।
उत्तराणि:
(क) चाणक्यः कथयति चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्।
(ख) राजनि अविरुद्धवृत्तिर्भव।
(ग) कः पुनः अधन्यः राज्ञः विरुद्धः आर्येण अवगम्यते।
(घ) कीदृशः तृणानाम् अग्निना सह विरोधः भवतु।
(ङ) अमात्य राक्षसस्य गृहजनं स्वगृहे रक्षसि।
(च) अलीकमेतत्। अनार्येण आर्याय निवेदितवान्।
(छ) भीताः राजपुरुषाः पौराणाम् इच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।
(ज) सन्तमपि गेहे अमात्यराक्षस्य गृहजनं न समर्पयामि।

III. (क) आर्यस्य प्रसादेन तस्य वणिज्या अखण्डिता अस्ति।
(ख) चाणक्य चन्दनदासम् द्रष्टुम् इच्छति।
(ग) कः पुनः अधन्यः राज्ञः विरुद्धः आर्येण अवगम्यते।
(घ) सन्तमपि गेहे अमात्य राक्षसस्य गृहजनं न समर्पयामि।
(ङ) अमात्य राक्षसस्य गृहजनं स्वगृहे रक्षसि।
(च) शिष्यः चन्दनदासेन सह प्रविशति।
(छ) परसंवेदने अर्थलाभेषु सुलभेषु जने इदं दुष्कर कार्य कृतम्।
(ज) अलीकमेतत्! अनार्येण आर्याय निवेदितम्।
उत्तराणि:
(क) चाणक्य चन्दनदासम् द्रष्टुम् इच्छति।
(ख) शिष्यः चन्दनदासेन सत प्रविशति।
(ग) आर्यस्य प्रसादेन तस्य वाणिज्या अखण्डिता अस्ति।
(घ) कः पुनः अधन्यः राजः विरुद्धः आर्येण अवगम्यते।
(ङ) अमात्य राक्षसस्य गृहजनं स्वगृहे रक्षसि।
(च) अलीकमेतत्! अनार्येण अर्याय निवेदितम्।
(छ) सन्तमपि गेहे अमात्य राक्षसस्य गृहजनं न समर्णयामि।
(ज) परसंवेदने अर्थलाभेषु सुलभेषु जने इदं दुष्कर कार्य कृतम्।

7. पर्यायपदानि मेलनम् कुरुत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Additional Q7
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Additional Q7.1
उत्तराणि:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Additional Q7.2

8. (अ) विशेषण-विशेष्यपदानि योजयत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Additional Q8
उत्तराणि:
(क) (vi), (ख) (i), (ग) (ii), (घ) (iii), (ङ) (iv), (च) (v)

(आ) संस्कृतेन वाक्यप्रयोगं कुरुत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Additional Q8.1
उत्तराणि:
(क) एकस्मिन् स्थाने द्वे नायौं वसतः स्म।
(ख) यत्र विविधानि पुस्तकानि पठनार्थं संगृहीतानि।
भवन्ति तत् स्थानम् पुस्तकालयः उच्यते।
(ग) सार्वजानिकेषु पुस्तकालयेषु बहुविधानि पुस्तकानि भवन्ति।
(घ) एषः विशालः सभामण्डपः अस्ति।

9. विपर्ययपदानि मेलनम् कुरुत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Additional Q9
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Additional Q9.1
उत्तराणि:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Additional Q9.2

How useful was this post?

Click on a star to rate it!

Average rating 0 / 5. Vote count: 0

No votes so far! Be the first to rate this post.

Leave a Comment

GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in