NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 1 शुचिपर्यावरणम्

0
(0)

Shemushi Sanskrit Class 10 Solutions Chapter 1 शुचिपर्यावरणम्

Class 10 Sanskrit Shemushi Chapter 1 शुचिपर्यावरणम् Textbook Questions and Answers

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत-

(क) अत्र जीवितं कीदृशं जातम्?
उत्तराणि:
दुर्वहमत्र

(ख) अनिशं महानगरमध्ये किं प्रचलति?
उत्तराणि:
कालायासचक्रम्

(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
उत्तराणि:
भक्ष्यम्

(घ) अहं कस्मै जीवनं कामये?
उत्तराणि:
मानवाय

(ङ) केषां माला रमणीया?
उत्तराणि:
ललितलतानां

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उत्तराणि:
कविः सुजीवनार्थं प्रकृतेः शरणम् इच्छति।

(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उत्तराणि:
यानानां हि अनन्ताः पङ्कतयः महानगरेषु सन्ति अतः तत्र संसरणं कठिनं वर्तते।

(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
उत्तराणि:
अस्माकं पर्यावरणे वायुमण्डलं जलम्, भक्ष्यम्, धरातलं च सर्व दुषितम् अस्ति।

(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
उत्तराणि:
कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।

(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
उत्तराणि:
स्वस्थजीवनाय खगकुलकलरव गुञ्जिते-कुसुमावलि समीरचालिते वातावरणे भ्रमणीयम्।

(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तराणि:
अन्तिमे पद्यांशे कवेः मानवेभ्यः शान्तिप्रिय-जीवनस्य कामना अस्ति।

प्रश्न 3.
सन्धिं / सन्धिविच्छेदं कुरुत-

(क) प्रकृतिः + _________ = प्रकृतिरेव
उत्तराणि:
एव

(ख) स्यात् + _________ + _________ = स्यान्नैव
उत्तराणि:
न, एव

(ग) _________ + अनन्ता = ह्यनन्ताः
उत्तराणि:
हि

(घ) बहिः + अन्तः + जगति = _________
उत्तराणि:
बहिरन्तर्जगति

(ङ) _________ + नगरात् = अस्मान्नगरात्
उत्तराणि:
अस्मात्

(च) सम् + चरणम् = _________
उत्तराणि:
पञ्चरणम्

(छ) धूमम् + मुञ्चति = _________
उत्तराणि:
धूमंमुञ्चति

प्रश्न 4.
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः

(क) इदानीं वायुमण्डलं ___________ प्रदूषितमस्ति।
उत्तराणि:
भृशम्

(ख) ___________ जीवन दुर्वहम् अस्ति।
उत्तराणि:
अत्र

(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम् ___________ लाभदायकं भवति।
उत्तराणि:
अपि

(घ) पर्यावरणस्य संरक्षणम् ___________ प्रकृतेः आराधना।
उत्तराणि:
एव

(ङ) ___________ समयस्य सदुपयोगः करणीयः।
उत्तराणि:
सदा

(च) भूकम्पित-समये ___________ गमनमेव उचितं भवति।
उत्तराणि:
बहिः

(छ) ___________ हरीतिमा ___________ शुचि पर्यावरणम्।
उत्तराणि:
यत्र, तत्र

प्रश्न 5(अ).
अधोलिखितानां पदानां पर्यायपदं लिखत-

(क) सलिलम् – _________
(ख) आम्रम् – _________
(ग) वनम् – _________
(घ) शरीरम् – _________
(ङ) कुटिलम् – _________
(च) पाषाणः – _________
उत्तराणि:
(क) जलम्
(ख) रसालम्
(ग) कान्तारम्
(घ) तनुः
(ङ) वक्रम्
(च) प्रस्तर:

प्रश्न 5(आ).
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

(क) सुकरम् – ___________
(ख) दूषितम् – ___________
(ग) गृह्णन्ती – ___________
(घ) निर्मलम् – ___________
(ङ) दानवाय – ___________
(च) सान्ताः – ___________
उत्तराणि:
(क) दुष्करम्
(ख) निर्मलं
(ग) मुञ्चति
(घ) दुषितं
(ङ) मानवाय
(च) ध्वानम्

प्रश्न 6.
उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 1 शुचिपर्यावरणम् Q6


उत्तराणि:
(ख) हरिततरूणाम् – कर्मधारय समास
(ग) ललितलतानाम् – कर्मधारय समास
(घ) नवमालिका – कर्मधारय समास
(ङ) धृतसुखसन्देशम् – बहुब्रीहि समास
(च) कज्जलमलिनम् – कर्मधारय समास
(छ) दुर्दान्तैर्दशनै – कर्मधारय समास

प्रश्न 7.
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
उत्तराणि:
कीदृशम्

(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उत्तराणि:
केषाम्

(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
उत्तराणि:
के

(घ) महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
उत्तराणि:
केषु कुत्र

(ङ) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
उत्तराणि:
कस्याः

योग्यताविस्तारः
यह पाठ आधुनिक संस्कृत कवि हरिदत्त शर्मा के रचना संग्रह ‘लसल्लतिका’ से संकलित है। इसमें कवि ने महानगरों की यांत्रिक-बहुलता से बढ़ते प्रदूषण पर चिन्ता व्यक्त करते हुए कहा है कि यह लौहचक्र तन-मन का शोषक है, जिससे वायुमण्डल और भूमण्डल दोनों मलिन हो रहे हैं। कवि महानगरीय जीवन से दूर, नदी-निर्झर, वृक्षसमूह, लताकुञ्ज एवं पक्षियों से गुञ्जित वनप्रदेशों की ओर चलने की अभिलाषा व्यक्त करता है।

समास-समसनं समासः
समास का शाब्दिक अर्थ होता है-संक्षेप। दो या दो से अधिक शब्दों के मिलने से जो तीसरा नया और संक्षिप्त रूप बनता है वह समास कहलाता है। समास के मुख्यतः चार भेद हैं-

  1. अव्ययीभाव
  2. तत्पुरुष
  3. बहुव्रीहि
  4. द्वन्द्व

1. अव्ययीभाव- इस समास में पहला पद अव्यय होता है और वही प्रधान होता है और समस्तपद अव्यय बन जाता है।
यथा-निर्मक्षिकम् मक्षिकाणाम् अभाव:

यहाँ प्रथमपद ‘निर्’ है और द्वितीयपद मक्षिकम् है। यहाँ मक्षिका की प्रधानता न होकर मक्षिका का अभाव प्रधान है, अतः यहाँ अव्ययीभाव समास है। कुछ अन्य उदाहरण देखें-

  • उपग्रामम् – ग्रामस्य सपीपे – (समीपता की प्रधानता)
  • निर्जनम् – जनानाम् अभाव: – (अभाव की प्रधानता)
  • अनुरथम् – रथस्य पश्चात् – (पश्चात् की प्रधानता)
  • प्रतिगृहम् – गृहं गृहं प्रतिः – (प्रत्येक की प्रधानता)
  • यथाशक्ति – शक्तिम् अनतिक्रम्य – (सीमा की प्रधानता)
  • सचक्रम् – सक्रेण सहितम्: – (सहित की प्रधानता)

2. तत्पुरुष- ‘प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषः’ इस समास में प्राय: उत्तरपद की प्रधानता होती है और पूर्वपद उत्तरपद के विशेषण का कार्य करता है। समस्तपद में पूर्वपद की विभक्ति का लोप हो जाता है।
यथा- राजपुरुषः अर्थात् राजा का पुरुष। यहाँ राजा की प्रधानता न होकर पुरुष की प्रधानता है, और राजा शब्द पुरुष के विशेषण का कार्य करता है।

  • ग्रामगतः – ग्राम गतः।
  • शरणागात – शरणम् आगतः।
  • देशभक्तः – देशस्य भक्तः।
  • सिंहभीतः – सिंहात् भीतः।
  • भयापन्नः – भयम् आपन्नः।
  • हरित्रातः – हरिणा त्रातः।

तत्पुरुष समास के दो भेद हैं-कर्मधारय और द्विगु।
1. कर्मधारय- इस समास में एक पद विशेष्य तथा दूसरा पद पहले पद का विशेषण होता है। विशेषण-विशेष्य भाव के अतिरिक्त उपमान-उपमेय भाव भी कर्मधारय समास का लक्षण है।
यथा-

  • पीताम्बरम् – पीतं च तत् अम्बरम्।
  • महापुरुषः – महान् च असौ पुरुषः।
  • कज्जलमलिनम् – कज्जलम् इव मलिनम्।
  • नीलकमलम् – नीलं च तत् कमलम्।
  • मीननयनम् – मीन इव नयनम्।
  • मुखकमलम् – कमलम् इव मुखम्।

2. द्विगु- ‘संख्यापूर्वी द्विगुः’
इस समास में पहला पद संख्यावाची होता है और समाहार (एकत्रीकरण या समूह) अर्थ की प्रधानता होती है।
यथा- त्रिभुजम्-त्रयाणां भुजानां समाहारः।
इसमें पूर्ववद ‘त्रि’ संख्यावाची है।

  • पंचपात्रम् – पंचाना पात्राणां समाहारः।
  • पंचवटी – पंचानां वटानां समाहारः।
  • सप्तर्षिः – सप्तानां ऋषीणां समाहारः।
  • चतुर्युगम् – चतुर्णा युगानां समाहारः।

3. बहुब्रीहि- ‘अन्यपदप्रधानः बहुबीहिः’
इस समास में पूर्व तथा उत्तर पदों की प्रधानता न होकर किसी अन्य पद की प्रधानता होती है।
यथा-

  • पीताम्बरः – पीतम् अम्बरम् यस्य सः (विष्णुः)। यहाँ न तो पीतम् शब्द की प्रधानता है और न अम्बरम् शब्द की अपितु पीताम्बरधारी किसी अन्य व्यक्ति (विष्णु) की प्रधानता है।
  • नीलकण्ठः – नीलः कण्ठः यस्य सः (शिवः)।
  • दशाननः – दश आननानि यस्य सः (रावण:)।
  • अनेककोटिसारः – अनेककोटिः सारः (धनेम्) यस्य सः।
  • विगलितसमृद्धिम् – विगलिता समृद्धिः यस्य तम् (पुरुषम्)।
  • प्रक्षालितपादम् – प्रक्षालितौ पादौ यस्य तम् (जनम्)।

4. द्वन्द्व- ‘उभयपदार्थप्रधान: द्वन्द्वः’
इस समास में पूर्वपद और उत्तरपद दोनों की समान रूप से प्रधानता होती है। पदों के बीच में ‘च’ का प्रयोग विग्रह में होता है।
यथा-

  • रामलक्ष्मणौ – रामश्च लक्ष्मणश्च।
  • पतरौ – माता च पिता च।
  • धर्मार्थकाममोक्षाः – धर्मश्च, अर्थश्च, कामश्च, मोक्षश्च।
  • वसन्तग्रीष्मशिशिराः – वसन्तश्च ग्रीष्मश्च शिशिरश्च।

कविपरिचय- प्रो० हरिदत्त शर्मा इलाहाबाद केन्द्रीय विश्वविद्यालय में संस्कृत के आचार्य रहे हैं। इनके कई संस्कृत काव्य प्रकाशित हो चुके हैं। जैसे-गीतकंदलिका, त्रिपथगा, उत्कलिका, बालगीताली, आक्रन्दनम्, लसल्लतिका इत्यादि। इनकी रचनाओं में समाज की विसंगतियों के प्रति आक्रोश तथा स्वस्थ वातावरण के प्रति दिशानिर्देश के भाव प्राप्त होते हैं।

भावविस्तारः
पृथिवी, जल, तेजो वायुराकाशश्चेति पञ्चमहाभूतानि प्रकृतेः प्रमुखतत्त्वानि। एतैः तत्त्वैरेव पर्यावरणस्य रचना भवति। आवियते रेतः समन्तात् लोकोऽनेनेति पर्यावरणम्। परिष्कृतं प्रदूषणरहितं च पर्यावरणमस्मभ्यं सर्वविधजीवनसुखं ददाति। अस्माभिः सदैव या प्रयतितव्यं यथा जलं स्थलं गगनञ्च निर्मलं स्यात्। पर्यावरणसम्बद्धाः केचन श्लोकाः अधोलिखिताः सन्ति-
यथा-

पृथिवीं परितो व्याप्य, तामाच्छाद्य स्थितं च चत्।
जगदाधाररूपेण, पर्यावरणमुच्यते।।

दूषणविषये-

सृष्टौ स्थितौ विनाशे च नृविज्ञैर्बहुनाशकम्।
पञ्चतत्वविरुद्ध यत्साधितं तत्प्रदूषणम्।।

युप्रदूषणविषये-

प्रक्षिप्तो वाहनधूमः कृष्णः बह्वपकारकः।
दुष्टैरसायनयुक्तो घातक: श्वासरुग्वहः।।

नप्रदूषणविषये-

यन्त्रशाला परित्यक्तैर्नगरेदूषितद्रवैः।
नदीनदी समुद्राश्च प्रक्षिप्तैर्दूषणं गताः।।

दूषण निवारणाय संरक्षणाय च-

शोधनं रोपणं रक्षावर्धनं वायुवारिणः।
वनानां वन्यवस्तूनां भूमेः संरक्षणं वरम्।।
एते श्लोकाः पर्यावरणकाव्यात् संकलिताः सन्ति।

सम-तद्भव- शब्दानामध्ययनम्-
धोलिखितानां तत्समशब्दानां तदुद्भूतानां च तद्भवशब्दानां परिचयः करणीय:
तत्सम – तद्भव
प्रस्तर – पत्थर
वाष्प – भाप
दुर्वह – दूभर
वक्र – बाँका
कज्जल – काजल
चाकचिक्य – चकाचक, चकाचौंध
धूमः – धुआँ
शतम् – सौ (100)
बहिः – बाहर

दः परिचयः
स्मन् गीते शुचि पर्यावरणम् इति ध्रुवकं (स्थायी) वर्तते। तदतिरिक्त सर्वत्र प्रतिपङ्क्ति 26 मात्राः सन्ति। इदं गीतिकाच्छन्दसः मस्ति।

Class 10 Sanskrit Shemushi Chapter 1 शुचिपर्यावरणम् Additional Important Questions and Answers

अतिरिक्त प्रश्नाः

1. अधोलिखितं पद्यांशं पाठित्वा प्रदत्तान प्रश्नान् उत्तरत-

(क) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुन्तैिर्दशनैरमुना स्यान्नैव जननसनम्। शुचि …॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. चक्रम कीदृशम् चलति?
  2. अस्माकम् शरणम् किम्?
  3. अत्र जीवितं कथं जातम्?

उत्तराणि:

  1. वक्रम्
  2. प्रकृतिः
  3. दुर्वहम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. चक्रम् वक्रम् कदा चलति?
  2. अमुना दुर्दान्तैः दशनैः किं न स्यात्?

उत्तराणि:

  1. मनः शोषयत् तनुः पेषयद् कालायसचक्रम् सदा वक्रम् चलति।
  2. अमुना दुर्दान्तैः दशनैः जनग्रसनं नस्यात

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. “अहर्निशम्” इति पदस्य पर्यायपदं पद्यांशे किम्?
  2. “सरलैः” इति पदस्य विपर्यय पदं पद्यांशे किम
  3. “पर्यावरणम्” इति पदस्य विशेषणपदं किम्?
  4. ‘सदा वक्रम् भ्रमति’ अत्र क्रियापदं किम्?

उत्तराणि:

  1. अनिशम्
  2. दुर्दान्तः
  3. शुचि
  4. भ्रमति

(ख) कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्ययानमाला संधावति वितरन्ती ध्वानम्॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्। शुचि …।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. कि कज्जलमलिनं धूमं मुञ्चति?
  2. वाष्पयानमाला कि कुर्वन्ती संधावति?
  3. वाष्पयानमाला कि वितरन्ती अस्ति?

उत्तराणि:

  1. शतशकटीयानम्
  2. ध्वानम्
  3. ध्वानम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. संसरणम् कठिनम् किमर्थम् भवति?
  2. शतशकटीयानम् किं करोति?

उत्तराणि:

  1. अनन्ताः यानानां पंक्तयः अतः संसरणम् कठिनम् भवति।
  2. शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. ‘शतशकटीयानम्’ कर्तृपदस्य क्रियापदं किम्?
  2. अनंताः’ इति पदस्य विशेष्यपदं किम्?
  3. ‘चलनम्’ इति क्रियापदस्य पर्यायपदं किम्?
  4. श्लोके ‘सरलम्’ इति पदस्य कः विपर्ययः आगतः?

उत्तराणि:

  1. मुञ्चति
  2. पक्तयः
  3. संसरणम्
  4. कठिनम्

(ग) वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्।
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्॥
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्। शुचि …॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. जलम् कीदृशम् अस्ति?
  2. भृशं दूषितम् किम् अस्ति?
  3. कुत्सितवस्तु मिश्रितं किम्?

उत्तराणि:

  1. निर्मलम्
  2. वायुमण्डलम्
  3. धरातलम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. मनुष्यैः किं करणीयम्?
  2. धरातलं कीदृशं जातम्?

उत्तराणि:

  1. मनुष्यैः बहिरन्तर्जगति तु बहु शुद्धीकरणम् करणीयम्।
  2. समलं धरातलम् जातम्।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘दूषितम्’ इति पदस्य विपर्ययपदं श्लोके किम्?
  2. ‘वायुमण्डलम्’ इति पदस्य विशेषणपदं किम्?
  3. ‘करणीयम्’ इति क्रियापदस्य कर्तृपदं किम्?
  4. श्लोके ‘अत्यधिकम्’ इति पदस्य क: पर्यायः आगतः?

उत्तराणि:

  1. निर्मलम्
  2. दूषितम्
  3. शुद्धीकरणम्
  4. भृशम्

(घ) कञ्चित् काल नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्।।
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्। शुचि …॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. कविः कस्मात् दूरं गच्छति?
  2. कीदृशे कान्तारे सः क्षणमपि संरचरण कर्तुम् इच्छति।
  3. ग्रामान्ते निर्झर-नदी कीदृशं भवति?

उत्तराणि:

  1. नगरात्
  2. एकान्ते
  3. पयः पूरम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. ग्रामान्ते सः किम् द्रष्टुम् इच्छति?
  2. एकान्ते कान्तारे मे किं स्यात्?

उत्तराणि:

  1. ग्रामान्ते सः निर्झर-नदी-पयः पूरम् द्रष्टुम् इच्छति।
  2. एकान्ते कान्तारे में क्षणमपि सञ्चरणं स्यात्।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अतिसमीपम्’ इति पदस्य विपर्ययपदम् किम्?
  2. कान्तारे’ इति पदस्य विशेषणपदं किम्?
  3. ‘जलम्’ इति पदस्य पर्यायपदं किम्?
  4. श्लोके ‘सञ्चरणम्’ इति कर्तृपदस्य क्रियापदं किम्?

उत्तराणि:

  1. बहुदूरम
  2. एकान्ते
  3. पयः
  4. स्यात्

(ङ) हरिततरूणां ललितलतानां माला रमणीया।
कुसुमावलिः समीरचालिता स्यान्मे वरणीया।।
नवमालिका रसालं मिलिता रुचिरं संगमनम्। शुचि …॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. कीदृशानां वृक्षाणां माला रमणीया भवेत्?
  2. लतानाम् माला कीदृशी भवेत्?
  3. संगमनम् कीदृशं भवेत्?

उत्तराणि:

  1. हरितानाम्
  2. रमणीया
  3. रुचिरम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. केन चलिता कुसुमावलिः वरणीया स्यात्?
  2. नवमालिका संगमनं कीदृशम्?

उत्तराणि:

  1. समीरेण चालिता कुसमावलिः वरणीया स्यात्।
  2. नवमालिका रुचिरं संगमनम्।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. रमणीया’ इति विशेषणपदस्य विशेष्यपदं श्लोके किम्?
  2. श्लोके ‘चालिता’ इति क्रिया पदस्य कर्तृपदं किम्?
  3. अत्र ‘आम्रम्’ इति पदस्य पर्यायपदं किम्?
  4. श्लोके ‘दुर्गमनम्’ इति कः विपर्ययः?

उत्तराणि:

  1. माला
  2. समीरेण
  3. रसालम्
  4. संगमनम्

(च) अयि चल बन्धो! खगकुलकलरव गुञ्जितवनदेशम्।
पुर कलरव सम्भ्रमितजनेभ्यो धृतसुखसन्देशम्।।
चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम्। शुचि … ||

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. कविः कीदृशम् सन्देशम् दातुम् इच्छति?
  2. कविः कुत्र चलितुम् इच्छति?
  3. कविः कं सम्बोधयति?

उत्तराणि:

  1. धृतसुखम्
  2. खगकुलकलरवदेशम्
  3. बंधुवर

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. किम् जीवितम् रसं न हरेत्?
  2. पुर कलरव सम्भ्रमित जनेभ्यः सुखसन्देशं कुत्र प्राप्नोति?

उत्तराणि:

  1. नगराणाम् चाकचिक्यजालं जीवितम् रसं न हरेत्।
  2. पुर-कलरव सम्भ्रमित जनेभ्यः सुखसन्देशं खगकुलकलरव गुजितवनदेशे प्राप्नोति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. ‘ग्राम’ इति पदस्य विपर्ययपदं किम्?
  2. ‘चल’ इति क्रियापदस्य कर्तृपदं किम्?
  3. ‘चाकचिक्यजालं’ इति कर्तृपदस्य क्रियापदं किम्?
  4. श्लोके ‘नगर’ इति पदस्य कः पर्यायः आगतः?

उत्तराणि:

  1. पुर
  2. बन्धो
  3. कुर्यात्
  4. पुर

(छ) प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा॥
मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि …॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. लतातरुगुल्माः कुत्र न पिष्टा:भवन्तु?
  2. पाषाणी सभ्यता कुत्र समविष्टा न स्यात्?
  3. कविः कि न कामयते?

उत्तराणि:

  1. प्रस्तरतले
  2. निसर्ग
  3. जीवन्मरणम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. कविः कस्य कामना करोति?
  2. प्रस्तरे तले के न भवन्तु?

उत्तराणि:

  1. कविः मानवाय जीवनस्य कामना करोति।
  2. प्रस्तरतले लतातरुगुल्माः प्रियः न भवन्तु।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. सभ्यता’ इति पदस्य विशेषणपदं किम्?
  2. अहम्’ इति कर्तृपदस्य क्रियापदं किम्?
  3. ‘जीवन्मरणं’ इति पदस्य विपर्ययपदं किम् प्रयुक्तम्?
  4. ‘पाषाणीसभ्यता निसर्गे न स्यात्’। अत्र कर्तृपदं किम्?

उत्तराणि:

  1. पाषाणी
  2. कामये
  3. जीवनम्
  4. पाषाणीसभ्यता

2. अधोलिखित कथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियाताम्-

(क) मानव जीवनाय शुचि-पर्यावरणं आवश्यकम् भवति।
(i) कीदृशम्
(ii) क:
(iii) कम्
(iv) कुत्र
उत्तराणि:
(i) कीदृशम्

(ख) महानगरमध्ये कालायसचक्रम् अनिशं चलति।
(i) केन
(ii) क:
(iii) कुत्र
(iv) कम्
उत्तराणि:
(iii) कुत्र

(ग) चक्रम् सदा वक्रम भ्रमति।
(i) कः
(ii) केन
(iii) कीदृशम्
(iv) कुत्र
उत्तराणि:
(iii) कीदृशम्

(घ) अमुना दुर्दान्तैः अशनैः जनग्रसनम् न स्यात्।
(i) कः
(ii) केन
(iii) केषाम्
(iv) कुत्र
उत्तराणि:
(ii) केन

(ङ) शतं शकटीयानम् धूम्र मुञ्चति।
(i) केन
(ii) क:
(iii) कति
(iv) केषाम्
उत्तराणि:
(iii) कति

(च) यामानां पक्तयः अनन्ताः कठिनं संसरणम् भवति।
(i) कः
(ii) केषाम्
(iii) कुत्र
(iv) कम्
उत्तराणि:
(ii) केषाम्

(छ) वायुमण्डलं अत्यधिकं दूषितं जातम्।
(i) केषाम्
(ii) कीदृशम्
(iii) कः
(iv) कम्
उत्तराणि:
(ii) कीदृशम्

(ज) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
(i) कम्
(ii) कस्याः
(iii) केषाम्
(iv) कः
उत्तराणि:
(ii) कस्याः

(झ) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
(i) केषाम्
(ii) कः
(iii) कम्
(iv) कुत्र
उत्तराणि:
(i) केषाम्

(त्र) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
(i) के
(ii) क:
(iii) केषाम्
(iv) कुत्र
उत्तराणि:
(i) के

(ट) शकटीयानम् कज्जलमालिनं धूमं मुञ्चति।
(i) किम्
(ii) कम्
(iii) कीदृशम्
(iv) कथम्
उत्तराणि:
(iii) कीदृशम्

(ठ) प्रस्तरतले लतातरुगुल्मा पिष्टाः न भवन्तु।
(i) के
(ii) कुत्र
(iii) किम्
(iv) केन
उत्तराणि:
(ii) कुत्र

(ड) महानगरेषु, वाहनानाम् अनन्ताः पङक्तयः धावन्ति।
(i) केषु
(ii) कस्मै
(iii) के
(iv) किम्
उत्तराणि:
(i) केषु

(ढ) शकटीयानम् कज्जलमलिन धूम मुञ्चति।
(i) कम्
(ii) किम्
(iii) कथम्
(iv) कानि
उत्तराणि:
(ii) किम्

(ण) कविः मानवस्य जीवनस्य कामनां करोति।
(i) कथम्
(ii) केन
(iii) कस्मै
(iv) कस्य
उत्तराणि:
(iv) कस्य

3. अधोलिखितानां श्लोकानाम् अन्वये रिक्तस्थानपूर्तिः।

(क) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्॥ शुचि …..॥

अन्वयः
अत्र जीवितं (i) _______ जातं प्रकृतिः एवं शरणम् शुचि-पर्यावरणम् (एव शरणम्) (ii) _______ मध्ये कालाय सचक्रम् अनिशं चलत् मनः (iii) _______ तनुः प्रेक्षेयद् सदा वक्रम भ्र मति अमुना दुर्दान्तैः (iv) _______ जनग्रसनम् न एवं स्यात् ।।1।।

मञ्जूषा- दशनैः, दुर्वहम्, शोषयत्, महानगर
उत्तराणि:
(i) दुर्वहम्
(ii) महानगर
(ii) शोषयत्
(iv) दशनैः

(ख) कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्॥ शुचि…॥

अन्वयः
(अद्यत्वे देशे) शतशकटीयानम् (i) ________ धूमं मुञ्चति, वाष्पयानमाला (ii) ________ वितरन्ती संधावति। यानानां (iii) ________ पङ्क्त यः हि (येन) (iv) ________ संसरणम्।

मञ्जूषा- कठिनं, कज्जलमलिनं, ध्वानम्, अनन्ताः
उत्तराणि:
(i) कज्जलमलिनं
(ii) ध्वानम्
(iii) अनन्ताः
(iv) कठिन

(ग) वायुमण्डलं भृशं दूषितं न हि निर्मल जलम्।
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्॥
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्॥ शुचि…॥

अन्वयः
(अद्य) वायुमण्डलं (i) ________ दूषितं, निर्मल जलम् हि न, (ii) ________ कुत्सित वस्तु मिश्रितं समलं (iii) ________ अन्तजगति तु (iv) ________ करणीयं बहु शुद्धीकरणम्।।

मञ्जूषा- भक्ष्यं, भृशं, धरातलम्, निर्मल
उत्तराणि:
(i) भृशं
(ii) भक्ष्य
(iii) धरातलम्
(iv) निर्मल

(घ) कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्॥
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्॥ शुचि …॥

अन्वयः
कञ्चित् कालं माम् (i) _________ नगरात् बहु दूरम् नय। ग्रामान्ते (अहम्) (ii) _________ नदी-पयः पूरम् प्रापश्यामि। (iii) _________ कान्तारे में क्षणम् अपि (iv) _________ स्यात्।

मञ्जूषा- सञ्चरणम्, अस्मात्, एकान्ते, निर्झर
उत्तराणि:
(i) अस्मात्
(ii) निर्झर
(iii) एकान्ते
(iv) सञ्चरणम्

(ङ) हरिततरूणां ललितलतानां माला रमणीया।
कुसुमावलिः समीरचालिता स्यान्मे वरणीया॥
नवमालिका रसालं मिलिता रुचिरं संगमनम्। शुचि …॥

अन्वयः
हरित तरूणाम् ललित (i) ________ रमणीया माला (ii) ________ चालिता कुसमावलिः मे वरणीया स्यात् (iii) ________ नवमालिका (iv) ________ संगमनम् मिलिता।

मञ्जूषा- रुचिरं, लतानां, रसालं, समीर
उत्तराणि:
(i) लतानां
(ii) समीर
(iii) रसालं
(iv) रुचिरं

(च) अयि चल बन्धो! खगकुलकलरव गुञ्जितवनदेशम्।
पुर-कलरव सम्भ्रमितजनेभ्यो धृतसुखसन्देशम्॥
चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम्॥ शुचि …॥

अन्वयः
बन्धो! खगकुल (i) ________ गुञ्जितवनदेशम् (ii) ________ पुर-कलरव सम्भ्रमित (iii) ________धृत सुख सन्देशम्। चाकचिक्यजालं जीवित (iv) ________ हरणम् न कुर्यात्।

मञ्जूषा- जनेभ्यः, कलरव, रस, चल
उत्तराणि:
(i) कलरव
(ii) चल
(iii) जनेभ्यः
(iv) रस

(छ) प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।
मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि …॥

अन्वयः
लतातरु गुल्मा: (i) ________ न पिष्टाः भवन्तु। (ii) ________ पाषाणी सभ्यता (iii) ________ न स्यात्। (अहम्) मानवाय (iv) ________ कामये जीवन्मरणम् न।
मञ्जूषा- जीवन, प्रस्तरतले, निसर्ग, समाविष्टा
उत्तराणि:
(i) प्रस्तरतले
(ii) निसर्गे
(iii) समाविष्टा
(iv) जीवनं

4. श्लोकक्रमानुसारं वाक्यानि पुनः लेखनीयानि-

प्रश्न (अ).
(क) अमुना दुर्दान्तैः दशनौः जनग्रसनम् न स्यात्।
(ख) महानगरेषु कालायसचक्रम् अहर्निशम् चलति।
(ग) चक्रम सर्वदा वक्रम् भ्रमति।
(घ) अधुना प्रकृतिरेव शरणम् गन्तव्यम्।
(ङ) अस्मिन् संसारे जीवितं कठिन अस्ति।
(च) अस्मभ्यम्-पर्यावरणम् आवश्यकम्।
(छ) चक्रम् मनः शोषयति तनुः च पेषयति।
(ज) शुचि-पर्यावरणम् आवश्यकम् अस्ति।
उत्तराणि:
(क) अस्मिन् संसारे जीवितं कठिनं अस्ति।
(ख) महानगरेषु कालायसचक्रम् अहर्निशम् चलति।
(ग) चक्रम् मनः शोषयति तनुः च पेषयति।
(घ) चक्रम सर्वदा वक्रम् भ्रमति।
(ङ) अमुना दुर्दान्तः दशनैः जनग्रसनम् न स्यात्।
(च) अधुना प्रकृतिरेव शरणम् गन्तव्यम्।
(छ) अस्मभ्यम्-पर्यावरणम् आवश्यकम्।
(ज) शुचि-पर्यावरम् आवश्यकम् अस्ति।

प्रश्न (आ).
(क) शुचि-पर्यावरणम् आवश्यकम् अस्ति।
(ख) वायु-प्रदूषणम् भवति।
(ग) शकटीयानम् धूमं मुञ्चति।
(घ) महानगरेषु वाहनानाम् अन्नताः पङक्तयः धावन्ति।
(ङ) पर्यावरणम् प्रदूषितम् भवति।
(च) शतशकटीयानम् कज्जलमलिनं धूम मुञ्चति।
(छ) महानगरेषु चलनम् कठिनम् भवति।
(ज) वाष्पयानमाला ध्वानम् वितरन्ती सधावति।
उत्तराणि:
(क) शकटीयानम् धूमं मुज्जति।
(ख) शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
(ग) वाष्पयानमाला ध्वानम् वितरन्ती सधावति।
(घ) महानगरेषु वाहनानाम् अन्नताः पङक्तयः धावन्ति।
(ङ) वायु-प्रदूषणम् भवति।
(च) महानगनेषु चलनम् कठिनम् भवति।
(छ) पर्यावरणम् प्रदूषितम् भवति।
(ज) शुचि-पर्यावरणम् आवश्यकम् अस्ति।

5. समुचितानि पर्यायपदानि मेलनं कुरुत-

खण्ड ‘क’ – खण्ड ‘ख’
(क) जीतितम् – सुन्दरी
(ख) दुर्वहम् – पुष्पपक्तिः
(ग) तनुः – वायु:
(घ) वृक्षाणाम् – वरणीया
(ङ) रमणीया – त्यजति
(च) कुसमावलिः – अत्यधिकम्
(छ) चयनीया – कुटिलम्
(ज) समीरः – जीवनम्
(झ) चाकचिक्यजालम् – शरीरम्
(ञ) रसालम् – दुष्करम्
(ट) मुञ्चति – तरुणाम्
(ठ) वक्रम् – कृत्रिमप्रभावपूर्णजगत्
(ड) भक्ष्यम् – आम्रम्
(ढ) संसरणम् – मलेनयुक्तम्
(ण) भृषम् – सञ्चलनम्
(त) समलम् – खाद्यपदार्थ
(थ) शुचिः – मनसि
(द) यानानाम् – इच्छामि
(ध) धरातलम् – अवलोकयामि
(न) अन्तर्जगति – नहि
(प) बहु – वने
(फ) प्रपश्यामि – पवित्रम्
(ब) कान्तारे – मित्र
(भ) बन्धु – वाहनानाम्
(म) नो – पृथ्वी
(य) कामये – अत्यधिकम्
उत्तराणि:
(क) जीवनम्
(ख) दुष्करम्
(ग) शरीरम्
(घ) तरुणाम्
(ङ) सुन्दरी
(च) पुष्पपक्तिः
(छ) वरणीया
(ज) वायुः
(झ) कृत्रिमप्रभावपूर्ण जगत्
(ञ) आम्रम्
(ट) त्यजति
(ठ) कुटिलम्
(ड) खाद्यपदार्थ
(ढ) सञ्चलनम्
(ण) अत्यधिकम्
(त) मलेन युक्तम्
(थ) पवित्रम्
(द) वाहनानाम्
(ध) पृथ्वी
(न) मनसि
(प) अत्यधिकम्
(फ) अवलोकयामि
(ब) वने
(भ) मित्र
(म) नहि
(य) इच्छामि

6. ‘क’ स्तम्भे विशेषणपदं लिखितम् ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-

‘क’ स्तम्भ – ‘ख’ स्तम्भ
(क) शुचि – (i) दशनः
(ख) दुर्दान्तः – (ii) वायुमण्डलम्
(ग) दूषितम् – (iii) कान्तरे
(घ) निर्मल – (iv) पर्यावरणम्
(ङ) समलं – (v) धरातलम्
(च) एकान्ते – (vi) धुर्म
(छ) मलिनं – (vii) पक्तयः
(ज) अनंताः – (viii) जलम्
उत्तराणि:
(क) (iv)
(ख) (i)
(ग) (ii)
(घ) (viii)
(ङ) (v)
(च) (iii)
(छ) (vi)
(ज) (vii)

7. निम्न ‘क’ वर्गीय पदार्थ ‘ख’ वर्गीय पदेषु विपर्यायपदानि चीयताम्-

‘क’ पदानि – ‘ख’ विपर्यायपदानि
(क) निर्मलम् – अदुर्दान्तः
(ख) भक्ष्यम् – निर्मलम्
(ग) बहु – ग्रहणति
(घ) करणीयम् – एकम्
(ङ) नगरात् – अन्ताः
(च) बहुदूरम् – सरलम्
(छ) कान्तारे – अकरणीयम्
(ज) रमणीया – ग्रामात्
(झ) रुचिरम् – समीपम्
(ञ) बन्धो! – नगरे
(ट) कुर्यात् – अरमणीया
(ठ) जीवितम् – मलम्
(ड) सभ्यता – अभक्ष्यम्
(ढ) मानवाय – न्यून
(ण) भृषम् – अरुचिरम्
(त) दूषितम् – शत्रों!
(थ) शुचि – अकुर्यात्
(द) वक्रम् – मरणम्
(ध) दुर्दान्तः – असभ्यता
(न) मलिनम् – दानवाय
(प) मुञ्चति – न्यूनम्
(फ) शतम् – अदूषितम्
(ब) अनन्ताः – अशुचि
(भ) कठिनम् – सरलम्
उत्तराणि:
(क) मलम्
(ख) अभक्ष्यम्
(ग) न्यून
(घ) अकरणीयम्
(ङ) ग्रामात्
(च) समीपम्
(छ) नगरे
(ज) अरमणीया
(झ) अरुचिरम्
(ञ) शत्रो!
(ट) अकुर्यात्
(ठ) मरणम्
(ड) असभ्यता
(ढ) दानवाय
(ण) न्यूनम्
(त) अदूषितम्
(थ) अशुचि
(द) सरलम्
(ध) अदुर्दान्तः
(न) निर्मलम्
(प) ग्रहणति
(फ) एकम्
(ब) अन्ताः
(भ) सरलम्

How useful was this post?

Click on a star to rate it!

Average rating 0 / 5. Vote count: 0

No votes so far! Be the first to rate this post.

2 thoughts on “NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 1 शुचिपर्यावरणम्”

Leave a Comment

GSSSB Clerk Call Letter 2024 Released: Direct Group 4 Admit Card Download Link UPSC Recruitment 2024: Apply Online for 147 Specialist Engineer & Other Posts RRB Technician Application 2024: Apply Online for 9144 Posts at rrbapply.gov.in